Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 6:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 स तानुवाच यूयं विजनस्थानं गत्वा विश्राम्यत यतस्तत्सन्निधौ बहुलोकानां समागमात् ते भोक्तुं नावकाशं प्राप्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 স তানুৱাচ যূযং ৱিজনস্থানং গৎৱা ৱিশ্ৰাম্যত যতস্তৎসন্নিধৌ বহুলোকানাং সমাগমাৎ তে ভোক্তুং নাৱকাশং প্ৰাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 স তানুৱাচ যূযং ৱিজনস্থানং গৎৱা ৱিশ্রাম্যত যতস্তৎসন্নিধৌ বহুলোকানাং সমাগমাৎ তে ভোক্তুং নাৱকাশং প্রাপ্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 သ တာနုဝါစ ယူယံ ဝိဇနသ္ထာနံ ဂတွာ ဝိၑြာမျတ ယတသ္တတ္သန္နိဓော် ဗဟုလောကာနာံ သမာဂမာတ် တေ ဘောက္တုံ နာဝကာၑံ ပြာပ္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 sa tAnuvAca yUyaM vijanasthAnaM gatvA vizrAmyata yatastatsannidhau bahulOkAnAM samAgamAt tE bhOktuM nAvakAzaM prAptAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 સ તાનુવાચ યૂયં વિજનસ્થાનં ગત્વા વિશ્રામ્યત યતસ્તત્સન્નિધૌ બહુલોકાનાં સમાગમાત્ તે ભોક્તું નાવકાશં પ્રાપ્તાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:31
5 अन्तरसन्दर्भाः  

अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।


किन्तु स गत्वा तत् कर्म्म इत्थं विस्तार्य्य प्रचारयितुं प्रारेभे तेनैव यीशुः पुनः सप्रकाशं नगरं प्रवेष्टुं नाशक्नोत् ततोहेतोर्बहिः काननस्थाने तस्यौ; तथापि चतुर्द्दिग्भ्यो लोकास्तस्य समीपमाययुः।


अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो ऽभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः।


अतएव यीशुस्तत्स्थानं परित्यज्य शिष्यैः सह पुनः सागरसमीपं गतः;


ततः परं यीशु र्गालील् प्रदेशीयस्य तिविरियानाम्नः सिन्धोः पारं गतवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्