Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 6:30 - सत्यवेदः। Sanskrit NT in Devanagari

30 अथ प्रेषिता यीशोः सन्निधौ मिलिता यद् यच् चक्रुः शिक्षयामासुश्च तत्सर्व्ववार्त्तास्तस्मै कथितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অথ প্ৰেষিতা যীশোঃ সন্নিধৌ মিলিতা যদ্ যচ্ চক্ৰুঃ শিক্ষযামাসুশ্চ তৎসৰ্ৱ্ৱৱাৰ্ত্তাস্তস্মৈ কথিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অথ প্রেষিতা যীশোঃ সন্নিধৌ মিলিতা যদ্ যচ্ চক্রুঃ শিক্ষযামাসুশ্চ তৎসর্ৱ্ৱৱার্ত্তাস্তস্মৈ কথিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အထ ပြေၐိတာ ယီၑေား သန္နိဓော် မိလိတာ ယဒ် ယစ် စကြုး ၑိက္ၐယာမာသုၑ္စ တတ္သရွွဝါရ္တ္တာသ္တသ္မဲ ကထိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 atha prESitA yIzOH sannidhau militA yad yac cakruH zikSayAmAsuzca tatsarvvavArttAstasmai kathitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 અથ પ્રેષિતા યીશોઃ સન્નિધૌ મિલિતા યદ્ યચ્ ચક્રુઃ શિક્ષયામાસુશ્ચ તત્સર્વ્વવાર્ત્તાસ્તસ્મૈ કથિતવન્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

30 atha preSitA yIzoH sannidhau militA yad yac cakruH zikSayAmAsuzca tatsarvvavArttAstasmai kathitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:30
17 अन्तरसन्दर्भाः  

तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्


तदा स द्वादशजनान् स्वेन सह स्थातुं सुसंवादप्रचाराय प्रेरिता भवितुं


अननतरं योहनः शिष्यास्तद्वार्त्तां प्राप्यागत्य तस्य कुणपं श्मशानेऽस्थापयन्।


अथ ते सप्ततिशिष्या आनन्देन प्रत्यागत्य कथयामासुः, हे प्रभो भवतो नाम्ना भूता अप्यस्माकं वशीभवन्ति।


तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।


अथ काल उपस्थिते यीशु र्द्वादशभिः प्रेरितैः सह भोक्तुमुपविश्य कथितवान्


मग्दलीनीमरियम्, योहना, याकूबो माता मरियम् तदन्याः सङ्गिन्यो योषितश्च प्रेरितेभ्य एताः सर्व्वा वार्त्ताः कथयामासुः


अथ दिने सति स सर्व्वान् शिष्यान् आहूतवान् तेषां मध्ये


अनन्तरं प्रेरिताः प्रत्यागत्य यानि यानि कर्म्माणि चक्रुस्तानि यीशवे कथयामासुः ततः स तान् बैत्सैदानामकनगरस्य विजनं स्थानं नीत्वा गुप्तं जगाम।


ततो गुटिकापाटे कृते मतथिर्निरचीयत तस्मात् सोन्येषाम् एकादशानां प्ररितानां मध्ये गणितोभवत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्