Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 16:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 सोऽवदत्, माभैष्ट यूयं क्रुशे हतं नासरतीययीशुं गवेषयथ सोत्र नास्ति श्मशानादुदस्थात्; तै र्यत्र स स्थापितः स्थानं तदिदं पश्यत।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সোঽৱদৎ, মাভৈষ্ট যূযং ক্ৰুশে হতং নাসৰতীযযীশুং গৱেষযথ সোত্ৰ নাস্তি শ্মশানাদুদস্থাৎ; তৈ ৰ্যত্ৰ স স্থাপিতঃ স্থানং তদিদং পশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সোঽৱদৎ, মাভৈষ্ট যূযং ক্রুশে হতং নাসরতীযযীশুং গৱেষযথ সোত্র নাস্তি শ্মশানাদুদস্থাৎ; তৈ র্যত্র স স্থাপিতঃ স্থানং তদিদং পশ্যত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သော'ဝဒတ်, မာဘဲၐ္ဋ ယူယံ ကြုၑေ ဟတံ နာသရတီယယီၑုံ ဂဝေၐယထ သောတြ နာသ္တိ ၑ္မၑာနာဒုဒသ္ထာတ်; တဲ ရျတြ သ သ္ထာပိတး သ္ထာနံ တဒိဒံ ပၑျတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sO'vadat, mAbhaiSTa yUyaM kruzE hataM nAsaratIyayIzuM gavESayatha sOtra nAsti zmazAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pazyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 સોઽવદત્, માભૈષ્ટ યૂયં ક્રુશે હતં નાસરતીયયીશું ગવેષયથ સોત્ર નાસ્તિ શ્મશાનાદુદસ્થાત્; તૈ ર્યત્ર સ સ્થાપિતઃ સ્થાનં તદિદં પશ્યત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:6
23 अन्तरसन्दर्भाः  

यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।


भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि।


तेनैव सर्व्वे चमत्कृत्य परस्परं कथयाञ्चक्रिरे, अहो किमिदं? कीदृशोऽयं नव्य उपदेशः? अनेन प्रभावेनापवित्रभूतेष्वाज्ञापितेषु ते तदाज्ञानुवर्त्तिनो भवन्ति।


ते तमुपहस्य कशया प्रहृत्य तद्वपुषि निष्ठीवं निक्षिप्य तं हनिष्यन्ति, ततः स तृतीयदिने प्रोत्थास्यति।


अथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,


किन्तु सर्व्वलोकास्तं दृष्ट्वैव चमत्कृत्य तदासन्नं धावन्तस्तं प्रणेमुः।


ख्रीष्टेनेत्थं मृतियातना भोक्तव्या तृतीयदिने च श्मशानादुत्थातव्यञ्चेति लिपिरस्ति;


किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति।


तर्हि सर्व्व इस्रायेेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्