Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 16:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 पश्चात्ताः श्मशानं प्रविश्य शुक्लवर्णदीर्घपरिच्छदावृतमेकं युवानं श्मशानदक्षिणपार्श्व उपविष्टं दृष्ट्वा चमच्चक्रुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 পশ্চাত্তাঃ শ্মশানং প্ৰৱিশ্য শুক্লৱৰ্ণদীৰ্ঘপৰিচ্ছদাৱৃতমেকং যুৱানং শ্মশানদক্ষিণপাৰ্শ্ৱ উপৱিষ্টং দৃষ্ট্ৱা চমচ্চক্ৰুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 পশ্চাত্তাঃ শ্মশানং প্রৱিশ্য শুক্লৱর্ণদীর্ঘপরিচ্ছদাৱৃতমেকং যুৱানং শ্মশানদক্ষিণপার্শ্ৱ উপৱিষ্টং দৃষ্ট্ৱা চমচ্চক্রুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ပၑ္စာတ္တား ၑ္မၑာနံ ပြဝိၑျ ၑုက္လဝရ္ဏဒီရ္ဃပရိစ္ဆဒါဝၖတမေကံ ယုဝါနံ ၑ္မၑာနဒက္ၐိဏပါရ္ၑွ ဥပဝိၐ္ဋံ ဒၖၐ္ဋွာ စမစ္စကြုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 pazcAttAH zmazAnaM pravizya zuklavarNadIrghaparicchadAvRtamEkaM yuvAnaM zmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 પશ્ચાત્તાઃ શ્મશાનં પ્રવિશ્ય શુક્લવર્ણદીર્ઘપરિચ્છદાવૃતમેકં યુવાનં શ્મશાનદક્ષિણપાર્શ્વ ઉપવિષ્ટં દૃષ્ટ્વા ચમચ્ચક્રુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:5
14 अन्तरसन्दर्भाः  

तद्वदनं विद्युद्वत् तेजोमयं वसनं हिमशुभ्रञ्च।


तेनैव सर्व्वे चमत्कृत्य परस्परं कथयाञ्चक्रिरे, अहो किमिदं? कीदृशोऽयं नव्य उपदेशः? अनेन प्रभावेनापवित्रभूतेष्वाज्ञापितेषु ते तदाज्ञानुवर्त्तिनो भवन्ति।


अथ स पितरं याकूबं योहनञ्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,


एतर्हि निरीक्ष्य पाषाणो द्वारो ऽपसारित इति ददृशुः।


किन्तु सर्व्वलोकास्तं दृष्ट्वैव चमत्कृत्य तदासन्नं धावन्तस्तं प्रणेमुः।


तं दृष्ट्वा सिखरिय उद्विविजे शशङ्के च।


ततः श्मशानस्थानं पूर्व्वम् आगतो योन्यशिष्यः सोपि प्रविश्य तादृशं दृष्टा व्यश्वसीत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्