Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 12:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 तदानीं लोकाः सहस्रं सहस्रम् आगत्य समुपस्थितास्तत एकैको ऽन्येषामुपरि पतितुम् उपचक्रमे; तदा यीशुः शिष्यान् बभाषे, यूयं फिरूशिनां किण्वरूपकापट्ये विशेषेण सावधानास्तिष्ठत।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদানীং লোকাঃ সহস্ৰং সহস্ৰম্ আগত্য সমুপস্থিতাস্তত একৈকো ঽন্যেষামুপৰি পতিতুম্ উপচক্ৰমে; তদা যীশুঃ শিষ্যান্ বভাষে, যূযং ফিৰূশিনাং কিণ্ৱৰূপকাপট্যে ৱিশেষেণ সাৱধানাস্তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদানীং লোকাঃ সহস্রং সহস্রম্ আগত্য সমুপস্থিতাস্তত একৈকো ঽন্যেষামুপরি পতিতুম্ উপচক্রমে; তদা যীশুঃ শিষ্যান্ বভাষে, যূযং ফিরূশিনাং কিণ্ৱরূপকাপট্যে ৱিশেষেণ সাৱধানাস্তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒါနီံ လောကား သဟသြံ သဟသြမ် အာဂတျ သမုပသ္ထိတာသ္တတ ဧကဲကော 'နျေၐာမုပရိ ပတိတုမ် ဥပစကြမေ; တဒါ ယီၑုး ၑိၐျာန် ဗဘာၐေ, ယူယံ ဖိရူၑိနာံ ကိဏွရူပကာပဋျေ ဝိၑေၐေဏ သာဝဓာနာသ္တိၐ္ဌတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadAnIM lOkAH sahasraM sahasram Agatya samupasthitAstata EkaikO 'nyESAmupari patitum upacakramE; tadA yIzuH ziSyAn babhASE, yUyaM phirUzinAM kiNvarUpakApaTyE vizESENa sAvadhAnAstiSThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તદાનીં લોકાઃ સહસ્રં સહસ્રમ્ આગત્ય સમુપસ્થિતાસ્તત એકૈકો ઽન્યેષામુપરિ પતિતુમ્ ઉપચક્રમે; તદા યીશુઃ શિષ્યાન્ બભાષે, યૂયં ફિરૂશિનાં કિણ્વરૂપકાપટ્યે વિશેષેણ સાવધાનાસ્તિષ્ઠત|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 tadAnIM lokAH sahasraM sahasram Agatya samupasthitAstata ekaiko 'nyeSAmupari patitum upacakrame; tadA yIzuH ziSyAn babhASe, yUyaM phirUzinAM kiNvarUpakApaTye vizeSeNa sAvadhAnAstiSThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:1
18 अन्तरसन्दर्भाः  

वत कपटिनोऽध्यापकाः फिरूशिनश्च लोकायत् श्मशानम् अनुपलभ्य तदुपरि गच्छन्ति यूयम् तादृगप्रकाशितश्मशानवाद् भवथ।


रे रे कपटिन आकाशस्य भूम्याश्च लक्षणं बोद्धुं शक्नुथ,


अनन्तरं यीशुरेकदा गिनेषरत्ह्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः।


तथापि यीशोः सुख्याति र्बहु व्याप्तुमारेभे किञ्च तस्य कथां श्रोतुं स्वीयरोगेभ्यो मोक्तुञ्च लोका आजग्मुः।


ततः परं स तैः सह पर्व्वतादवरुह्य उपत्यकायां तस्थौ ततस्तस्य शिष्यसङ्घो यिहूदादेशाद् यिरूशालमश्च सोरः सीदोनश्च जलधे रोधसो जननिहाश्च एत्य तस्य कथाश्रवणार्थं रोगमुक्त्यर्थञ्च तस्य समीपे तस्थुः।


इति श्रुत्वा ते प्रभुं धन्यं प्रोच्य वाक्यमिदम् अभाषन्त, हे भ्रात र्यिहूदीयानां मध्ये बहुसहस्राणि लोका विश्वासिन आसते किन्तु ते सर्व्वे व्यवस्थामताचारिण एतत् प्रत्यक्षं पश्यसि।


यतोऽहं यद् यत् ज्ञापितस्तदनुसारात् युष्मासु मुख्यां यां शिक्षां समार्पयं सेयं, शास्त्रानुसारात् ख्रीष्टोऽस्माकं पापमोचनार्थं प्राणान् त्यक्तवान्,


किन्तु सीयोन्पर्व्वतो ऽमरेश्वरस्य नगरं स्वर्गस्थयिरूशालमम् अयुतानि दिव्यदूताः


किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।


सर्व्वान् द्वेषान् सर्व्वांश्च छलान् कापट्यानीर्ष्याः समस्तग्लानिकथाश्च दूरीकृत्य


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्