Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 11:54 - सत्यवेदः। Sanskrit NT in Devanagari

54 सन्तस्तमपवदितुं तस्य कथाया दोषं धर्त्तमिच्छन्तो नानाख्यानकथनाय तं प्रवर्त्तयितुं कोपयितुञ्च प्रारेभिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

54 সন্তস্তমপৱদিতুং তস্য কথাযা দোষং ধৰ্ত্তমিচ্ছন্তো নানাখ্যানকথনায তং প্ৰৱৰ্ত্তযিতুং কোপযিতুঞ্চ প্ৰাৰেভিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

54 সন্তস্তমপৱদিতুং তস্য কথাযা দোষং ধর্ত্তমিচ্ছন্তো নানাখ্যানকথনায তং প্রৱর্ত্তযিতুং কোপযিতুঞ্চ প্রারেভিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

54 သန္တသ္တမပဝဒိတုံ တသျ ကထာယာ ဒေါၐံ ဓရ္တ္တမိစ္ဆန္တော နာနာချာနကထနာယ တံ ပြဝရ္တ္တယိတုံ ကောပယိတုဉ္စ ပြာရေဘိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

54 santastamapavadituM tasya kathAyA dOSaM dharttamicchantO nAnAkhyAnakathanAya taM pravarttayituM kOpayitunjca prArEbhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

54 સન્તસ્તમપવદિતું તસ્ય કથાયા દોષં ધર્ત્તમિચ્છન્તો નાનાખ્યાનકથનાય તં પ્રવર્ત્તયિતું કોપયિતુઞ્ચ પ્રારેભિરે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

54 santastamapavadituM tasya kathAyA doSaM dharttamicchanto nAnAkhyAnakathanAya taM pravarttayituM kopayituJca prArebhire|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:54
12 अन्तरसन्दर्भाः  

अनन्तरं फिरूशिनः प्रगत्य यथा संलापेन तम् उन्माथे पातयेयुस्तथा मन्त्रयित्वा


ततो यीशुस्तेषां खलतां विज्ञाय कथितवान्, रे कपटिनः युयं कुतो मां परिक्षध्वे?


तेषामेको व्यवस्थापको यीशुं परीक्षितुं पपच्छ,


अपरञ्च ते तस्य वाक्यदोषं धर्त्तां कतिपयान् फिरूशिनो हेरोदीयांश्च लोकान् तदन्तिकं प्रेषयामासुः।


स विश्रामवारे तमरोगिणं करिष्यति नवेत्यत्र बहवस्तम् अपवदितुं छिद्रमपेक्षितवन्तः।


इत्थं कथाकथनाद् अध्यापकाः फिरूशिनश्च सतर्काः


अतएव तं प्रति सतर्काः सन्तः कथं तद्वाक्यदोषं धृत्वा तं देशाधिपस्य साधुवेशधारिणश्चरान् तस्य समीपे प्रेषयामासुः।


तस्माल्लोकानां साक्षात् तत्कथायाः कमपि दोषं धर्तुमप्राप्य ते तस्योत्तराद् आश्चर्य्यं मन्यमाना मौनिनस्तस्थुः।


किन्तु मवता तन्न स्वीकर्त्तव्यं यतस्तेषां मध्येवर्त्तिनश्चत्वारिंशज्जनेभ्यो ऽधिकलोका एकमन्त्रणा भूत्वा पौलं न हत्वा भोजनं पानञ्च न करिष्याम इति शपथेन बद्धाः सन्तो घातका इव सज्जिता इदानीं केवलं भवतो ऽनुमतिम् अपेक्षन्ते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्