Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 10:41 - सत्यवेदः। Sanskrit NT in Devanagari

41 ततो यीशुः प्रत्युवाच हे मर्थे हे मर्थे, त्वं नानाकार्य्येषु चिन्तितवती व्यग्रा चासि,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 ততো যীশুঃ প্ৰত্যুৱাচ হে মৰ্থে হে মৰ্থে, ৎৱং নানাকাৰ্য্যেষু চিন্তিতৱতী ৱ্যগ্ৰা চাসি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 ততো যীশুঃ প্রত্যুৱাচ হে মর্থে হে মর্থে, ৎৱং নানাকার্য্যেষু চিন্তিতৱতী ৱ্যগ্রা চাসি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတော ယီၑုး ပြတျုဝါစ ဟေ မရ္ထေ ဟေ မရ္ထေ, တွံ နာနာကာရျျေၐု စိန္တိတဝတီ ဝျဂြာ စာသိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tatO yIzuH pratyuvAca hE marthE hE marthE, tvaM nAnAkAryyESu cintitavatI vyagrA cAsi,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 તતો યીશુઃ પ્રત્યુવાચ હે મર્થે હે મર્થે, ત્વં નાનાકાર્ય્યેષુ ચિન્તિતવતી વ્યગ્રા ચાસિ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

41 tato yIzuH pratyuvAca he marthe he marthe, tvaM nAnAkAryyeSu cintitavatI vyagrA cAsi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:41
13 अन्तरसन्दर्भाः  

तएव उप्तबीजसकण्टकभूमिस्वरूपाः।


ततः परं ते गच्छन्त एकं ग्रामं प्रविविशुः; तदा मर्थानामा स्त्री स्वगृहे तस्यातिथ्यं चकार।


किन्तु मर्था नानापरिचर्य्यायां व्यग्रा बभूव तस्माद्धेतोस्तस्य समीपमागत्य बभाषे; हे प्रभो मम भगिनी केवलं ममोपरि सर्व्वकर्म्मणां भारम् अर्पितवती तत्र भवता किञ्चिदपि न मनो निधीयते किम्? मम साहाय्यं कर्त्तुं भवान् तामादिशतु।


अथ स शिष्येभ्यः कथयामास, युष्मानहं वदामि, किं खादिष्यामः? किं परिधास्यामः? इत्युक्त्वा जीवनस्य शरीरस्य चार्थं चिन्तां मा कार्ष्ट।


अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।


ये कथां श्रुत्वा यान्ति विषयचिन्तायां धनलोभेन एेहिकसुखे च मज्जन्त उपयुक्तफलानि न फलन्ति त एवोप्तबीजकण्टकिभूस्वरूपाः।


अनन्तरं मरियम् तस्या भगिनी मर्था च यस्मिन् वैथनीयाग्रामे वसतस्तस्मिन् ग्रामे इलियासर् नामा पीडित एक आसीत्।


यीशु र्यद्यपिमर्थायां तद्भगिन्याम् इलियासरि चाप्रीयत,


तत्र तदर्थं रजन्यां भोज्ये कृते मर्था पर्य्यवेषयद् इलियासर् च तस्य सङ्गिभिः सार्द्धं भोजनासन उपाविशत्।


यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्