Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 10:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 tatO yIzuH pratyuvAca hE marthE hE marthE, tvaM nAnAkAryyESu cintitavatI vyagrA cAsi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 ततो यीशुः प्रत्युवाच हे मर्थे हे मर्थे, त्वं नानाकार्य्येषु चिन्तितवती व्यग्रा चासि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 ততো যীশুঃ প্ৰত্যুৱাচ হে মৰ্থে হে মৰ্থে, ৎৱং নানাকাৰ্য্যেষু চিন্তিতৱতী ৱ্যগ্ৰা চাসি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 ততো যীশুঃ প্রত্যুৱাচ হে মর্থে হে মর্থে, ৎৱং নানাকার্য্যেষু চিন্তিতৱতী ৱ্যগ্রা চাসি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 တတော ယီၑုး ပြတျုဝါစ ဟေ မရ္ထေ ဟေ မရ္ထေ, တွံ နာနာကာရျျေၐု စိန္တိတဝတီ ဝျဂြာ စာသိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

41 તતો યીશુઃ પ્રત્યુવાચ હે મર્થે હે મર્થે, ત્વં નાનાકાર્ય્યેષુ ચિન્તિતવતી વ્યગ્રા ચાસિ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

41 tato yIzuH pratyuvAca he marthe he marthe, tvaM nAnAkAryyeSu cintitavatI vyagrA cAsi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:41
13 अन्तरसन्दर्भाः  

tataH paraM tE gacchanta EkaM grAmaM pravivizuH; tadA marthAnAmA strI svagRhE tasyAtithyaM cakAra|


kintu marthA nAnAparicaryyAyAM vyagrA babhUva tasmAddhEtOstasya samIpamAgatya babhASE; hE prabhO mama bhaginI kEvalaM mamOpari sarvvakarmmaNAM bhAram arpitavatI tatra bhavatA kinjcidapi na manO nidhIyatE kim? mama sAhAyyaM karttuM bhavAn tAmAdizatu|


atha sa ziSyEbhyaH kathayAmAsa, yuSmAnahaM vadAmi, kiM khAdiSyAmaH? kiM paridhAsyAmaH? ityuktvA jIvanasya zarIrasya cArthaM cintAM mA kArSTa|


ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|


yE kathAM zrutvA yAnti viSayacintAyAM dhanalObhEna EेhikasukhE ca majjanta upayuktaphalAni na phalanti ta EvOptabIjakaNTakibhUsvarUpAH|


anantaraM mariyam tasyA bhaginI marthA ca yasmin vaithanIyAgrAmE vasatastasmin grAmE iliyAsar nAmA pIPita Eka AsIt|


yIzu ryadyapimarthAyAM tadbhaginyAm iliyAsari cAprIyata,


tatra tadarthaM rajanyAM bhOjyE kRtE marthA paryyavESayad iliyAsar ca tasya saggibhiH sArddhaM bhOjanAsana upAvizat|


yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्