Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 9:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 यिहूदीयानां भयात् तस्य पितरौ वाक्यमिदम् अवदतां यतः कोपि मनुष्यो यदि यीशुम् अभिषिक्तं वदति तर्हि स भजनगृहाद् दूरीकारिष्यते यिहूदीया इति मन्त्रणाम् अकुर्व्वन्

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যিহূদীযানাং ভযাৎ তস্য পিতৰৌ ৱাক্যমিদম্ অৱদতাং যতঃ কোপি মনুষ্যো যদি যীশুম্ অভিষিক্তং ৱদতি তৰ্হি স ভজনগৃহাদ্ দূৰীকাৰিষ্যতে যিহূদীযা ইতি মন্ত্ৰণাম্ অকুৰ্ৱ্ৱন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যিহূদীযানাং ভযাৎ তস্য পিতরৌ ৱাক্যমিদম্ অৱদতাং যতঃ কোপি মনুষ্যো যদি যীশুম্ অভিষিক্তং ৱদতি তর্হি স ভজনগৃহাদ্ দূরীকারিষ্যতে যিহূদীযা ইতি মন্ত্রণাম্ অকুর্ৱ্ৱন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယိဟူဒီယာနာံ ဘယာတ် တသျ ပိတရော် ဝါကျမိဒမ် အဝဒတာံ ယတး ကောပိ မနုၐျော ယဒိ ယီၑုမ် အဘိၐိက္တံ ဝဒတိ တရှိ သ ဘဇနဂၖဟာဒ် ဒူရီကာရိၐျတေ ယိဟူဒီယာ ဣတိ မန္တြဏာမ် အကုရွွန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kOpi manuSyO yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyatE yihUdIyA iti mantraNAm akurvvan

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 યિહૂદીયાનાં ભયાત્ તસ્ય પિતરૌ વાક્યમિદમ્ અવદતાં યતઃ કોપિ મનુષ્યો યદિ યીશુમ્ અભિષિક્તં વદતિ તર્હિ સ ભજનગૃહાદ્ દૂરીકારિષ્યતે યિહૂદીયા ઇતિ મન્ત્રણામ્ અકુર્વ્વન્

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kopi manuSyo yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyate yihUdIyA iti mantraNAm akurvvan

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:22
24 अन्तरसन्दर्भाः  

यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ऋृतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।


त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,


लोका युष्मान् भजनगृहेभ्यो दूरीकरिष्यन्ति तथा यस्मिन् समये युष्मान् हत्वा ईश्वरस्य तुष्टि जनकं कर्म्माकुर्म्म इति मंस्यन्ते स समय आगच्छन्ति।


अरिमथीयनगरस्य यूषफ्नामा शिष्य एक आसीत् किन्तु यिहूदीयेभ्यो भयात् प्रकाशितो न भवति; स यीशो र्देहं नेतुं पीलातस्यानुमतिं प्रार्थयत, ततः पीलातेनानुमते सति स गत्वा यीशो र्देहम् अनयत्।


ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्।


किन्तु यिहूदीयानां भयात् कोपि तस्य पक्षे स्पष्टं नाकथयत्।


स दृष्टिम् आप्तवान् इति यिहूदीयास्तस्य दृष्टिं प्राप्तस्य जनस्य पित्रो र्मुखाद् अश्रुत्वा न प्रत्ययन्।


किन्त्वधुना कथं दृष्टिं प्राप्तवान् तदावां न् जानीवः कोस्य चक्षुषी प्रसन्ने कृतवान् तदपि न जानीव एष वयःप्राप्त एनं पृच्छत स्वकथां स्वयं वक्ष्यति।


ते व्याहरन् त्वं पापाद् अजायथाः किमस्मान् त्वं शिक्षयसि? पश्चात्ते तं बहिरकुर्व्वन्।


तदनन्तरं यिहूदीयैः स बहिरक्रियत यीशुरिति वार्त्तां श्रुत्वा तं साक्षात् प्राप्य पृष्टवान् ईश्वरस्य पुत्रे त्वं विश्वसिषि?


ततस्ते प्रेरितावाहूय एतदाज्ञापयन् इतः परं यीशो र्नाम्ना कदापि कामपि कथां मा कथयतं किमपि नोपदिशञ्च।


तेषां सङ्घान्तर्गो भवितुं कोपि प्रगल्भतां नागमत् किन्तु लोकास्तान् समाद्रियन्त।


तदा तस्य मन्त्रणां स्वीकृत्य ते प्रेरितान् आहूय प्रहृत्य यीशो र्नाम्ना कामपि कथां कथयितुं निषिध्य व्यसर्जन्।


किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्