Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 3:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 একস্মাদ্ ৱদনাদ্ ধন্যৱাদশাপৌ নিৰ্গচ্ছতঃ| হে মম ভ্ৰাতৰঃ, এতাদৃশং ন কৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 একস্মাদ্ ৱদনাদ্ ধন্যৱাদশাপৌ নির্গচ্ছতঃ| হে মম ভ্রাতরঃ, এতাদৃশং ন কর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဧကသ္မာဒ် ဝဒနာဒ် ဓနျဝါဒၑာပေါ် နိရ္ဂစ္ဆတး၊ ဟေ မမ ဘြာတရး, ဧတာဒၖၑံ န ကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 EkasmAd vadanAd dhanyavAdazApau nirgacchataH| hE mama bhrAtaraH, EtAdRzaM na karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 એકસ્માદ્ વદનાદ્ ધન્યવાદશાપૌ નિર્ગચ્છતઃ| હે મમ ભ્રાતરઃ, એતાદૃશં ન કર્ત્તવ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 ekasmAd vadanAd dhanyavAdazApau nirgacchataH| he mama bhrAtaraH, etAdRzaM na karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:10
14 अन्तरसन्दर्भाः  

ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।


युष्मन्मध्ये मात्सर्य्यविवादभेदा भवन्ति ततः किं शारीरिकाचारिणो नाध्वे मानुषिकमार्गेण च न चरथ?


अनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते।


हे मम प्रियभ्रातरः, यूयं न भ्राम्यत।


अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु।


हे मम भ्रातरः, शिक्षकैरस्माभि र्गुरुतरदण्डो लप्स्यत इति ज्ञात्वा यूयम् अनेके शिक्षका मा भवत।


प्रस्रवणः किम् एकस्मात् छिद्रात् मिष्टं तिक्तञ्च तोयं निर्गमयति?


तया वयं पितरम् ईश्वरं धन्यं वदामः, तया चेश्वरस्य सादृश्ये सृष्टान् मानवान् शपामः।


अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्