Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 3:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 EkasmAd vadanAd dhanyavAdazApau nirgacchataH| hE mama bhrAtaraH, EtAdRzaM na karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 একস্মাদ্ ৱদনাদ্ ধন্যৱাদশাপৌ নিৰ্গচ্ছতঃ| হে মম ভ্ৰাতৰঃ, এতাদৃশং ন কৰ্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 একস্মাদ্ ৱদনাদ্ ধন্যৱাদশাপৌ নির্গচ্ছতঃ| হে মম ভ্রাতরঃ, এতাদৃশং ন কর্ত্তৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဧကသ္မာဒ် ဝဒနာဒ် ဓနျဝါဒၑာပေါ် နိရ္ဂစ္ဆတး၊ ဟေ မမ ဘြာတရး, ဧတာဒၖၑံ န ကရ္တ္တဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 એકસ્માદ્ વદનાદ્ ધન્યવાદશાપૌ નિર્ગચ્છતઃ| હે મમ ભ્રાતરઃ, એતાદૃશં ન કર્ત્તવ્યં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 ekasmAd vadanAd dhanyavAdazApau nirgacchataH| he mama bhrAtaraH, etAdRzaM na karttavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:10
14 अन्तरसन्दर्भाः  

yE janA yuSmAn tAPayanti tAn AziSaM vadata zApam adattvA daddhvamAziSam|


yuSmanmadhyE mAtsaryyavivAdabhEdA bhavanti tataH kiM zArIrikAcAriNO nAdhvE mAnuSikamArgENa ca na caratha?


anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|


ataEva hE mama priyabhrAtaraH, yuSmAkam EkaikO janaH zravaNE tvaritaH kathanE dhIraH krOdhE'pi dhIrO bhavatu|


hE mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNPO lapsyata iti jnjAtvA yUyam anEkE zikSakA mA bhavata|


prasravaNaH kim EkasmAt chidrAt miSTaM tiktanjca tOyaM nirgamayati?


tayA vayaM pitaram IzvaraM dhanyaM vadAmaH, tayA cEzvarasya sAdRzyE sRSTAn mAnavAn zapAmaH|


aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAM na kurvvanta AziSaM datta yatO yUyam AziradhikAriNO bhavitumAhUtA iti jAnItha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्