Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




याकूब 2:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 तर्हि मनःसु विशेष्य यूयं किं कुतर्कैः कुविचारका न भवथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তৰ্হি মনঃসু ৱিশেষ্য যূযং কিং কুতৰ্কৈঃ কুৱিচাৰকা ন ভৱথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তর্হি মনঃসু ৱিশেষ্য যূযং কিং কুতর্কৈঃ কুৱিচারকা ন ভৱথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တရှိ မနးသု ဝိၑေၐျ ယူယံ ကိံ ကုတရ္ကဲး ကုဝိစာရကာ န ဘဝထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tarhi manaHsu vizESya yUyaM kiM kutarkaiH kuvicArakA na bhavatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તર્હિ મનઃસુ વિશેષ્ય યૂયં કિં કુતર્કૈઃ કુવિચારકા ન ભવથ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 tarhi manaHsu vizeSya yUyaM kiM kutarkaiH kuvicArakA na bhavatha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:4
12 अन्तरसन्दर्भाः  

पश्चात् प्रभुरवदद् असावन्यायप्राड्विवाको यदाह तत्र मनो निधध्वं।


सपक्षपातं विचारमकृत्वा न्याय्यं विचारं कुरुत।


किन्तूर्द्ध्वाद् आगतं यत् ज्ञानं तत् प्रथमं शुचि ततः परं शान्तं क्षान्तम् आशुसन्धेयं दयादिसत्फलैः परिपूर्णम् असन्दिग्धं निष्कपटञ्च भवति।


हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्