Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 6:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 तदा द्वादशप्रेरिताः सर्व्वान् शिष्यान् संगृह्याकथयन् ईश्वरस्य कथाप्रचारं परित्यज्य भोजनगवेषणम् अस्माकम् उचितं नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদা দ্ৱাদশপ্ৰেৰিতাঃ সৰ্ৱ্ৱান্ শিষ্যান্ সংগৃহ্যাকথযন্ ঈশ্ৱৰস্য কথাপ্ৰচাৰং পৰিত্যজ্য ভোজনগৱেষণম্ অস্মাকম্ উচিতং নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদা দ্ৱাদশপ্রেরিতাঃ সর্ৱ্ৱান্ শিষ্যান্ সংগৃহ্যাকথযন্ ঈশ্ৱরস্য কথাপ্রচারং পরিত্যজ্য ভোজনগৱেষণম্ অস্মাকম্ উচিতং নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒါ ဒွါဒၑပြေရိတား သရွွာန် ၑိၐျာန် သံဂၖဟျာကထယန် ဤၑွရသျ ကထာပြစာရံ ပရိတျဇျ ဘောဇနဂဝေၐဏမ် အသ္မာကမ် ဥစိတံ နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadA dvAdazaprEritAH sarvvAn ziSyAn saMgRhyAkathayan Izvarasya kathApracAraM parityajya bhOjanagavESaNam asmAkam ucitaM nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તદા દ્વાદશપ્રેરિતાઃ સર્વ્વાન્ શિષ્યાન્ સંગૃહ્યાકથયન્ ઈશ્વરસ્ય કથાપ્રચારં પરિત્યજ્ય ભોજનગવેષણમ્ અસ્માકમ્ ઉચિતં નહિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tadA dvAdazapreritAH sarvvAn ziSyAn saMgRhyAkathayan Izvarasya kathApracAraM parityajya bhojanagaveSaNam asmAkam ucitaM nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 6:2
10 अन्तरसन्दर्भाः  

त्वमत्रागतोसीति वार्त्तां समाकर्ण्य जननिवहो मिलित्वावश्यमेवागमिष्यति; अतएव किं करणीयम्? अत्र वयं मन्त्रयित्वा समुपायं त्वां वदामस्तं त्वमाचर।


यतो बन्दिप्रेषणसमये तस्याभियोगस्य किञ्चिदलेखनम् अहम् अयुक्तं जानामि।


ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज्ञाग्रहणं वा युष्माकम् आज्ञाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत।


तस्मिन् समये शिष्याणां बाहुल्यात् प्रात्यहिकदानस्य विश्राणनै र्भिन्नदेशीयानां विधवास्त्रीगण उपेक्षिते सति इब्रीयलोकैः सहान्यदेशीयानां विवाद उपातिष्ठत्।


अतो हे भ्रातृगण वयम् एतत्कर्म्मणो भारं येभ्यो दातुं शक्नुम एतादृशान् सुख्यात्यापन्नान् पवित्रेणात्मना ज्ञानेन च पूर्णान् सप्प्रजनान् यूयं स्वेषां मध्ये मनोनीतान् कुरुत,


यो युद्धं करोति स सांसारिके व्यापारे मग्नो न भवति किन्तु स्वनियोजयित्रे रोचितुं चेष्टते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्