Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 6:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadA dvAdazaprEritAH sarvvAn ziSyAn saMgRhyAkathayan Izvarasya kathApracAraM parityajya bhOjanagavESaNam asmAkam ucitaM nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तदा द्वादशप्रेरिताः सर्व्वान् शिष्यान् संगृह्याकथयन् ईश्वरस्य कथाप्रचारं परित्यज्य भोजनगवेषणम् अस्माकम् उचितं नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদা দ্ৱাদশপ্ৰেৰিতাঃ সৰ্ৱ্ৱান্ শিষ্যান্ সংগৃহ্যাকথযন্ ঈশ্ৱৰস্য কথাপ্ৰচাৰং পৰিত্যজ্য ভোজনগৱেষণম্ অস্মাকম্ উচিতং নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদা দ্ৱাদশপ্রেরিতাঃ সর্ৱ্ৱান্ শিষ্যান্ সংগৃহ্যাকথযন্ ঈশ্ৱরস্য কথাপ্রচারং পরিত্যজ্য ভোজনগৱেষণম্ অস্মাকম্ উচিতং নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒါ ဒွါဒၑပြေရိတား သရွွာန် ၑိၐျာန် သံဂၖဟျာကထယန် ဤၑွရသျ ကထာပြစာရံ ပရိတျဇျ ဘောဇနဂဝေၐဏမ် အသ္မာကမ် ဥစိတံ နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 તદા દ્વાદશપ્રેરિતાઃ સર્વ્વાન્ શિષ્યાન્ સંગૃહ્યાકથયન્ ઈશ્વરસ્ય કથાપ્રચારં પરિત્યજ્ય ભોજનગવેષણમ્ અસ્માકમ્ ઉચિતં નહિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tadA dvAdazapreritAH sarvvAn ziSyAn saMgRhyAkathayan Izvarasya kathApracAraM parityajya bhojanagaveSaNam asmAkam ucitaM nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 6:2
10 अन्तरसन्दर्भाः  

tvamatrAgatOsIti vArttAM samAkarNya jananivahO militvAvazyamEvAgamiSyati; ataEva kiM karaNIyam? atra vayaM mantrayitvA samupAyaM tvAM vadAmastaM tvamAcara|


yatO bandiprESaNasamayE tasyAbhiyOgasya kinjcidalEkhanam aham ayuktaM jAnAmi|


tataH pitarayOhanau pratyavadatAm IzvarasyAjnjAgrahaNaM vA yuSmAkam AjnjAgrahaNam EtayO rmadhyE Izvarasya gOcarE kiM vihitaM? yUyaM tasya vivEcanAM kuruta|


tasmin samayE ziSyANAM bAhulyAt prAtyahikadAnasya vizrANanai rbhinnadEzIyAnAM vidhavAstrIgaNa upEkSitE sati ibrIyalOkaiH sahAnyadEzIyAnAM vivAda upAtiSThat|


atO hE bhrAtRgaNa vayam EtatkarmmaNO bhAraM yEbhyO dAtuM zaknuma EtAdRzAn sukhyAtyApannAn pavitrENAtmanA jnjAnEna ca pUrNAn sapprajanAn yUyaM svESAM madhyE manOnItAn kuruta,


yO yuddhaM karOti sa sAMsArikE vyApArE magnO na bhavati kintu svaniyOjayitrE rOcituM cESTatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्