Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 12:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 ततः पितरस्तस्य पश्चाद् व्रजन बहिरगच्छत्, किन्तु दूतेन कर्म्मैतत् कृतमिति सत्यमज्ञात्वा स्वप्नदर्शनं ज्ञातवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পিতৰস্তস্য পশ্চাদ্ ৱ্ৰজন বহিৰগচ্ছৎ, কিন্তু দূতেন কৰ্ম্মৈতৎ কৃতমিতি সত্যমজ্ঞাৎৱা স্ৱপ্নদৰ্শনং জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পিতরস্তস্য পশ্চাদ্ ৱ্রজন বহিরগচ্ছৎ, কিন্তু দূতেন কর্ম্মৈতৎ কৃতমিতি সত্যমজ্ঞাৎৱা স্ৱপ্নদর্শনং জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပိတရသ္တသျ ပၑ္စာဒ် ဝြဇန ဗဟိရဂစ္ဆတ်, ကိန္တု ဒူတေန ကရ္မ္မဲတတ် ကၖတမိတိ သတျမဇ္ဉာတွာ သွပ္နဒရ္ၑနံ ဇ္ဉာတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH pitarastasya pazcAd vrajana bahiragacchat, kintu dUtEna karmmaitat kRtamiti satyamajnjAtvA svapnadarzanaM jnjAtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતઃ પિતરસ્તસ્ય પશ્ચાદ્ વ્રજન બહિરગચ્છત્, કિન્તુ દૂતેન કર્મ્મૈતત્ કૃતમિતિ સત્યમજ્ઞાત્વા સ્વપ્નદર્શનં જ્ઞાતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:9
12 अन्तरसन्दर्भाः  

ततस्तस्य माता दासानवोचद् अयं यद् वदति तदेव कुरुत।


ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय,


एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय।


याफोनगर एकदाहं प्रार्थयमानो मूर्च्छितः सन् दर्शनेन चतुर्षु कोणेषु लम्बनमानं वृहद्वस्त्रमिव पात्रमेकम् आकाशदवरुह्य मन्निकटम् आगच्छद् अपश्यम्।


स दूतस्तमवदत्, बद्धकटिः सन् पादयोः पादुके अर्पय; तेन तथा कृते सति दूतस्तम् उक्तवान् गात्रीयवस्त्रं गात्रे निधाय मम पश्चाद् एहि।


हे आग्रिप्पराज एतादृशं स्वर्गीयप्रत्यादेशं अग्राह्यम् अकृत्वाहं


तदनन्तरं प्रभुस्तद्दम्मेषक्नगरवासिन एकस्मै शिष्याय दर्शनं दत्वा आहूतवान् हे अननिय। ततः स प्रत्यवादीत्, हे प्रभो पश्य शृणोमि।


विश्वासेनेब्राहीम् आहूतः सन् आज्ञां गृहीत्वा यस्य स्थानस्याधिकारस्तेन प्राप्तव्यस्तत् स्थानं प्रस्थितवान् किन्तु प्रस्थानसमये क्क यामीति नाजानात्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्