Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 12:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tataH pitarastasya pazcAd vrajana bahiragacchat, kintu dUtEna karmmaitat kRtamiti satyamajnjAtvA svapnadarzanaM jnjAtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ततः पितरस्तस्य पश्चाद् व्रजन बहिरगच्छत्, किन्तु दूतेन कर्म्मैतत् कृतमिति सत्यमज्ञात्वा स्वप्नदर्शनं ज्ञातवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততঃ পিতৰস্তস্য পশ্চাদ্ ৱ্ৰজন বহিৰগচ্ছৎ, কিন্তু দূতেন কৰ্ম্মৈতৎ কৃতমিতি সত্যমজ্ঞাৎৱা স্ৱপ্নদৰ্শনং জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততঃ পিতরস্তস্য পশ্চাদ্ ৱ্রজন বহিরগচ্ছৎ, কিন্তু দূতেন কর্ম্মৈতৎ কৃতমিতি সত্যমজ্ঞাৎৱা স্ৱপ্নদর্শনং জ্ঞাতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတး ပိတရသ္တသျ ပၑ္စာဒ် ဝြဇန ဗဟိရဂစ္ဆတ်, ကိန္တု ဒူတေန ကရ္မ္မဲတတ် ကၖတမိတိ သတျမဇ္ဉာတွာ သွပ္နဒရ္ၑနံ ဇ္ဉာတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતઃ પિતરસ્તસ્ય પશ્ચાદ્ વ્રજન બહિરગચ્છત્, કિન્તુ દૂતેન કર્મ્મૈતત્ કૃતમિતિ સત્યમજ્ઞાત્વા સ્વપ્નદર્શનં જ્ઞાતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tataH pitarastasya pazcAd vrajana bahiragacchat, kintu dUtena karmmaitat kRtamiti satyamajJAtvA svapnadarzanaM jJAtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 12:9
12 अन्तरसन्दर्भाः  

tatastasya mAtA dAsAnavOcad ayaM yad vadati tadEva kuruta|


tataH paraM yad darzanaM prAptavAn tasya kO bhAva ityatra pitarO manasA sandEgdhi, Etasmin samayE karNIliyasya tE prESitA manuSyA dvArasya sannidhAvupasthAya,


EkadA tRtIyapraharavElAyAM sa dRSTavAn IzvarasyaikO dUtaH saprakAzaM tatsamIpam Agatya kathitavAn, hE karNIliya|


yAphOnagara EkadAhaM prArthayamAnO mUrcchitaH san darzanEna caturSu kONESu lambanamAnaM vRhadvastramiva pAtramEkam AkAzadavaruhya mannikaTam Agacchad apazyam|


sa dUtastamavadat, baddhakaTiH san pAdayOH pAdukE arpaya; tEna tathA kRtE sati dUtastam uktavAn gAtrIyavastraM gAtrE nidhAya mama pazcAd Ehi|


hE AgripparAja EtAdRzaM svargIyapratyAdEzaM agrAhyam akRtvAhaM


tadanantaraM prabhustaddammESaknagaravAsina Ekasmai ziSyAya darzanaM datvA AhUtavAn hE ananiya| tataH sa pratyavAdIt, hE prabhO pazya zRNOmi|


vizvAsEnEbrAhIm AhUtaH san AjnjAM gRhItvA yasya sthAnasyAdhikArastEna prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamayE kka yAmIti nAjAnAt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्