Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 तीमुथियुस 5:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 विधवावर्गे यस्या गणना भवति तया षष्टिवत्सरेभ्यो न्यूनवयस्कया न भवितव्यं; अपरं पूर्व्वम् एकस्वामिका भूत्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ৱিধৱাৱৰ্গে যস্যা গণনা ভৱতি তযা ষষ্টিৱৎসৰেভ্যো ন্যূনৱযস্কযা ন ভৱিতৱ্যং; অপৰং পূৰ্ৱ্ৱম্ একস্ৱামিকা ভূৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ৱিধৱাৱর্গে যস্যা গণনা ভৱতি তযা ষষ্টিৱৎসরেভ্যো ন্যূনৱযস্কযা ন ভৱিতৱ্যং; অপরং পূর্ৱ্ৱম্ একস্ৱামিকা ভূৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဝိဓဝါဝရ္ဂေ ယသျာ ဂဏနာ ဘဝတိ တယာ ၐၐ္ဋိဝတ္သရေဘျော နျူနဝယသ္ကယာ န ဘဝိတဝျံ; အပရံ ပူရွွမ် ဧကသွာမိကာ ဘူတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 vidhavAvargE yasyA gaNanA bhavati tayA SaSTivatsarEbhyO nyUnavayaskayA na bhavitavyaM; aparaM pUrvvam EkasvAmikA bhUtvA

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 વિધવાવર્ગે યસ્યા ગણના ભવતિ તયા ષષ્ટિવત્સરેભ્યો ન્યૂનવયસ્કયા ન ભવિતવ્યં; અપરં પૂર્વ્વમ્ એકસ્વામિકા ભૂત્વા

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 vidhavAvarge yasyA gaNanA bhavati tayA SaSTivatsarebhyo nyUnavayaskayA na bhavitavyaM; aparaM pUrvvam ekasvAmikA bhUtvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:9
10 अन्तरसन्दर्भाः  

परिचारका एकैकयोषितो भर्त्तारो भवेयुः, निजसन्तानानां परिजनानाञ्च सुशासनं कुर्य्युश्च।


अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन


किन्तु युवती र्विधवा न गृहाण यतः ख्रीष्टस्य वैपरीत्येन तासां दर्पे जाते ता विवाहम् इच्छन्ति।


अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु।


अपरं विश्वासिन्या विश्वासिनो वा कस्यापि परिवाराणां मध्ये यदि विधवा विद्यन्ते तर्हि स ताः प्रतिपालयतु तस्मात् समितौ भारे ऽनारोपिते सत्यविधवानां प्रतिपालनं कर्त्तुं तया शक्यते।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्