Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:26 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

26 tarhi tvAmahaM taththaM bravImi, zeSakapardake'pi na parizodhite tasmAt sthAnAt kadApi bahirAgantuM na zakSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तर्हि त्वामहं तथ्थं ब्रवीमि, शेषकपर्दकेऽपि न परिशोधिते तस्मात् स्थानात् कदापि बहिरागन्तुं न शक्ष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তৰ্হি ৎৱামহং তথ্থং ব্ৰৱীমি, শেষকপৰ্দকেঽপি ন পৰিশোধিতে তস্মাৎ স্থানাৎ কদাপি বহিৰাগন্তুং ন শক্ষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তর্হি ৎৱামহং তথ্থং ব্রৱীমি, শেষকপর্দকেঽপি ন পরিশোধিতে তস্মাৎ স্থানাৎ কদাপি বহিরাগন্তুং ন শক্ষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တရှိ တွာမဟံ တထ္ထံ ဗြဝီမိ, ၑေၐကပရ္ဒကေ'ပိ န ပရိၑောဓိတေ တသ္မာတ် သ္ထာနာတ် ကဒါပိ ဗဟိရာဂန္တုံ န ၑက္ၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tarhi tvAmahaM taththaM bravImi, zESakapardakE'pi na parizOdhitE tasmAt sthAnAt kadApi bahirAgantuM na zakSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તર્હિ ત્વામહં તથ્થં બ્રવીમિ, શેષકપર્દકેઽપિ ન પરિશોધિતે તસ્માત્ સ્થાનાત્ કદાપિ બહિરાગન્તું ન શક્ષ્યસિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:26
10 अन्तरसन्दर्भाः  

dvau caTakau kimekatAmramudrayA na vikrIyete? tathApi yuSmattAtAnumatiM vinA teSAmekopi bhuvi na patati|


iti kathayitvA tasya prabhuH kruddhyan nijaprApyaM yAvat sa na parizodhitavAn, tAvat prahArakAnAM kareSu taM samarpitavAn|


pazcAt sa vAmasthitAn janAn vadiSyati, re zApagrastAH sarvve, zaitAne tasya dUtebhyazca yo'nantavahnirAsAdita Aste, yUyaM madantikAt tamagniM gacchata|


pazcAdamyanantazAstiM kintu dhArmmikA anantAyuSaM bhoktuM yAsyanti|


pazcAd ekA daridrA vidhavA samAgatya dvipaNamUlyAM mudraikAM tatra nirakSipat|


aparaJca vivAdinA sArddhaM vicArayituH samIpaM gacchan pathi tasmAduddhAraM prAptuM yatasva nocet sa tvAM dhRtvA vicArayituH samIpaM nayati| vicArayitA yadi tvAM praharttuH samIpaM samarpayati praharttA tvAM kArAyAM badhnAti


tarhi tvAmahaM vadAmi tvayA niHzeSaM kapardakeSu na parizodhiteSu tvaM tato muktiM prAptuM na zakSyasi|


aparamapi yuSmAkam asmAkaJca sthAnayo rmadhye mahadvicchedo'sti tata etatsthAnasya lokAstat sthAnaM yAtuM yadvA tatsthAnasya lokA etat sthAnamAyAtuM na zaknuvanti|


te ca prabho rvadanAt parAkramayuktavibhavAcca sadAtanavinAzarUpaM daNDaM lapsyante,


yo dayAM nAcarati tasya vicAro nirddayena kAriSyate, kintu dayA vicAram abhibhaviSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्