Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:25 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

25 anyaJca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tena sArddhaM melanaM kuru; no cet vivAdI vicArayituH samIpe tvAM samarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyethAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অন্যঞ্চ যাৱৎ ৱিৱাদিনা সাৰ্দ্ধং ৱৰ্ত্মনি তিষ্ঠসি, তাৱৎ তেন সাৰ্দ্ধং মেলনং কুৰু; নো চেৎ ৱিৱাদী ৱিচাৰযিতুঃ সমীপে ৎৱাং সমৰ্পযতি ৱিচাৰযিতা চ ৰক্ষিণঃ সন্নিধৌ সমৰ্পযতি তদা ৎৱং কাৰাযাং বধ্যেথাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অন্যঞ্চ যাৱৎ ৱিৱাদিনা সার্দ্ধং ৱর্ত্মনি তিষ্ঠসি, তাৱৎ তেন সার্দ্ধং মেলনং কুরু; নো চেৎ ৱিৱাদী ৱিচারযিতুঃ সমীপে ৎৱাং সমর্পযতি ৱিচারযিতা চ রক্ষিণঃ সন্নিধৌ সমর্পযতি তদা ৎৱং কারাযাং বধ্যেথাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အနျဉ္စ ယာဝတ် ဝိဝါဒိနာ သာရ္ဒ္ဓံ ဝရ္တ္မနိ တိၐ္ဌသိ, တာဝတ် တေန သာရ္ဒ္ဓံ မေလနံ ကုရု; နော စေတ် ဝိဝါဒီ ဝိစာရယိတုး သမီပေ တွာံ သမရ္ပယတိ ဝိစာရယိတာ စ ရက္ၐိဏး သန္နိဓော် သမရ္ပယတိ တဒါ တွံ ကာရာယာံ ဗဓျေထား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 anyanjca yAvat vivAdinA sArddhaM vartmani tiSThasi, tAvat tEna sArddhaM mElanaM kuru; nO cEt vivAdI vicArayituH samIpE tvAM samarpayati vicArayitA ca rakSiNaH sannidhau samarpayati tadA tvaM kArAyAM badhyEthAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 અન્યઞ્ચ યાવત્ વિવાદિના સાર્દ્ધં વર્ત્મનિ તિષ્ઠસિ, તાવત્ તેન સાર્દ્ધં મેલનં કુરુ; નો ચેત્ વિવાદી વિચારયિતુઃ સમીપે ત્વાં સમર્પયતિ વિચારયિતા ચ રક્ષિણઃ સન્નિધૌ સમર્પયતિ તદા ત્વં કારાયાં બધ્યેથાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:25
19 अन्तरसन्दर्भाः  

kintu zeSe kiM bhaviSyatIti vettuM pitaro dUre tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat|


atha tatpuravAsinI kAcidvidhavA tatsamIpametya vivAdinA saha mama vivAdaM pariSkurvviti nivedayAmAsa|


tenoktametat, saMzroSyAmi zubhe kAle tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadine tava| pazyatAyaM zubhakAlaH pazyatedaM trANadinaM|


yataH sa eSauH pazcAd AzIrvvAdAdhikArI bhavitum icchannapi nAnugRhIta iti yUyaM jAnItha, sa cAzrupAtena matyantaraM prArthayamAno'pi tadupAyaM na lebhe|


kintu yAvad adyanAmA samayo vidyate tAvad yuSmanmadhye ko'pi pApasya vaJcanayA yat kaThorIkRto na bhavet tadarthaM pratidinaM parasparam upadizata|


ato hetoH pavitreNAtmanA yadvat kathitaM, tadvat, "adya yUyaM kathAM tasya yadi saMzrotumicchatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्