Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रकाशितवाक्य 5:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM tasya sihAsanOpaviSTajanasya dakSiNastE 'nta rbahizca likhitaM patramEkaM mayA dRSTaM tat saptamudrAbhiragkitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं तस्य सिहासनोपविष्टजनस्य दक्षिणस्ते ऽन्त र्बहिश्च लिखितं पत्रमेकं मया दृष्टं तत् सप्तमुद्राभिरङ्कितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং তস্য সিহাসনোপৱিষ্টজনস্য দক্ষিণস্তে ঽন্ত ৰ্বহিশ্চ লিখিতং পত্ৰমেকং মযা দৃষ্টং তৎ সপ্তমুদ্ৰাভিৰঙ্কিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং তস্য সিহাসনোপৱিষ্টজনস্য দক্ষিণস্তে ঽন্ত র্বহিশ্চ লিখিতং পত্রমেকং মযা দৃষ্টং তৎ সপ্তমুদ্রাভিরঙ্কিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ တသျ သိဟာသနောပဝိၐ္ဋဇနသျ ဒက္ၐိဏသ္တေ 'န္တ ရ္ဗဟိၑ္စ လိခိတံ ပတြမေကံ မယာ ဒၖၐ္ဋံ တတ် သပ္တမုဒြာဘိရင်္ကိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અનન્તરં તસ્ય સિહાસનોપવિષ્ટજનસ્ય દક્ષિણસ્તે ઽન્ત ર્બહિશ્ચ લિખિતં પત્રમેકં મયા દૃષ્ટં તત્ સપ્તમુદ્રાભિરઙ્કિતં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 anantaraM tasya sihAsanopaviSTajanasya dakSiNaste 'nta rbahizca likhitaM patramekaM mayA dRSTaM tat saptamudrAbhiraGkitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:1
16 अन्तरसन्दर्भाः  

sa svakarENa vistIrNamEkaM kSUdragranthaM dhArayati, dakSiNacaraNEna samudrE vAmacaraNEna ca sthalE tiSThati|


siMhAsanE upaviSTasya tasya janasya rUpaM sUryyakAntamaNEH pravAlasya ca tulyaM tat siMhAsananjca marakatamaNivadrUpaviziSTEna mEghadhanuSA vESTitaM|


itthaM taiH prANibhistasyAnantajIvinaH siMhAsanOpaviSTasya janasya prabhAvE gauravE dhanyavAdE ca prakIrttitE


aparaM svargamarttyapAtAlasAgarESu yAni vidyantE tESAM sarvvESAM sRSTavastUnAM vAgiyaM mayA zrutA, prazaMsAM gauravaM zauryyam AdhipatyaM sanAtanaM| siMhasanOpaviSTazca mESavatsazca gacchatAM|


sa upAgatya tasya siMhAsanOpaviSTajanasya dakSiNakarAt tat patraM gRhItavAn|


anantaraM mayi nirIkSamANE mESazAvakEna tAsAM saptamudrANAm EkA mudrA muktA tatastESAM caturNAm Ekasya prANina Agatya pazyEtivAcakO mEghagarjanatulyO ravO mayA zrutaH|


tE ca girIn zailAMzca vadanti yUyam asmadupari patitvA siMhAsanOpaviSTajanasya dRSTitO mESazAvakasya kOpAccAsmAn gOpAyata;


anantaraM saptamamudrAyAM tEna mOcitAyAM sArddhadaNPakAlaM svargO niHzabdO'bhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्