Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




फिलिप्पियों 3:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraM sEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa ca pragalbhatAM na kurvvAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ৱযমেৱ ছিন্নৎৱচো লোকা যতো ৱযম্ আত্মনেশ্ৱৰং সেৱামহে খ্ৰীষ্টেন যীশুনা শ্লাঘামহে শৰীৰেণ চ প্ৰগল্ভতাং ন কুৰ্ৱ্ৱামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ৱযমেৱ ছিন্নৎৱচো লোকা যতো ৱযম্ আত্মনেশ্ৱরং সেৱামহে খ্রীষ্টেন যীশুনা শ্লাঘামহে শরীরেণ চ প্রগল্ভতাং ন কুর্ৱ্ৱামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဝယမေဝ ဆိန္နတွစော လောကာ ယတော ဝယမ် အာတ္မနေၑွရံ သေဝါမဟေ ခြီၐ္ဋေန ယီၑုနာ ၑ္လာဃာမဟေ ၑရီရေဏ စ ပြဂလ္ဘတာံ န ကုရွွာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 વયમેવ છિન્નત્વચો લોકા યતો વયમ્ આત્મનેશ્વરં સેવામહે ખ્રીષ્ટેન યીશુના શ્લાઘામહે શરીરેણ ચ પ્રગલ્ભતાં ન કુર્વ્વામહે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 vayameva chinnatvaco lokA yato vayam AtmanezvaraM sevAmahe khrISTena yIzunA zlAghAmahe zarIreNa ca pragalbhatAM na kurvvAmahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:3
32 अन्तरसन्दर्भाः  

aparam Izvarasya prasAdAd bahukAlAt paraM sAmprataM yuSmAkaM samIpaM yAtuM kathamapi yat suyOgaM prApnOmi, EtadarthaM nirantaraM nAmAnyuccArayan nijAsu sarvvaprArthanAsu sarvvadA nivEdayAmi,


IzvaraM prati yIzukhrISTEna mama zlAghAkaraNasya kAraNam AstE|


kintu tadA yasyA vyavasthAyA vazE Asmahi sAmprataM tAM prati mRtatvAd vayaM tasyA adhInatvAt muktA iti hEtOrIzvarO'smAbhiH purAtanalikhitAnusArAt na sEvitavyaH kintu navInasvabhAvEnaiva sEvitavyaH


yUyaM punarapi bhayajanakaM dAsyabhAvaM na prAptAH kintu yEna bhAvEnEzvaraM pitaH pitariti prOcya sambOdhayatha tAdRzaM dattakaputratvabhAvam prApnuta|


Izvarasya vAkyaM viphalaM jAtam iti nahi yatkAraNAd isrAyElO vaMzE yE jAtAstE sarvvE vastuta isrAyElIyA na bhavanti|


yadi vayam AtmanA jIvAmastarhyAtmikAcArO'smAbhiH karttavyaH,


aparaM yAvantO lOkA Etasmin mArgE caranti tESAm IzvarIyasya kRtsnasyEsrAyElazca zAnti rdayAlAbhazca bhUyAt|


sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|


paulatImathinAmAnau yIzukhrISTasya dAsau philipinagarasthAn khrISTayIzOH sarvvAn pavitralOkAn samitEradhyakSAn paricArakAMzca prati patraM likhataH|


mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrISTEna dhAritastad dhArayituM dhAvAmi|


pUrNayatnEna lakSyaM prati dhAvan khrISTayIzunOrddhvAt mAm Ahvayata IzvarAt jEtRpaNaM prAptuM cESTE|


tEna ca yUyam ahastakRtatvakchEdEnArthatO yEna zArIrapApAnAM vigrasatyajyatE tEna khrISTasya tvakchEdEna chinnatvacO jAtA


kintu hE priyatamAH, yUyaM svESAm atipavitravizvAsE nicIyamAnAH pavitrENAtmanA prArthanAM kurvvanta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्