Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




फिलिप्पियों 3:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yUyaM kukkurEbhyaH sAvadhAnA bhavata duSkarmmakAribhyaH sAvadhAnA bhavata chinnamUlEbhyO lOkEbhyazca sAvadhAnA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यूयं कुक्कुरेभ्यः सावधाना भवत दुष्कर्म्मकारिभ्यः सावधाना भवत छिन्नमूलेभ्यो लोकेभ्यश्च सावधाना भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যূযং কুক্কুৰেভ্যঃ সাৱধানা ভৱত দুষ্কৰ্ম্মকাৰিভ্যঃ সাৱধানা ভৱত ছিন্নমূলেভ্যো লোকেভ্যশ্চ সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যূযং কুক্কুরেভ্যঃ সাৱধানা ভৱত দুষ্কর্ম্মকারিভ্যঃ সাৱধানা ভৱত ছিন্নমূলেভ্যো লোকেভ্যশ্চ সাৱধানা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယူယံ ကုက္ကုရေဘျး သာဝဓာနာ ဘဝတ ဒုၐ္ကရ္မ္မကာရိဘျး သာဝဓာနာ ဘဝတ ဆိန္နမူလေဘျော လောကေဘျၑ္စ သာဝဓာနာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 યૂયં કુક્કુરેભ્યઃ સાવધાના ભવત દુષ્કર્મ્મકારિભ્યઃ સાવધાના ભવત છિન્નમૂલેભ્યો લોકેભ્યશ્ચ સાવધાના ભવત|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 yUyaM kukkurebhyaH sAvadhAnA bhavata duSkarmmakAribhyaH sAvadhAnA bhavata chinnamUlebhyo lokebhyazca sAvadhAnA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:2
31 अन्तरसन्दर्भाः  

bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|


aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|


anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|


tasmAd yO bAhyE yihUdI sa yihUdI nahi tathAggasya yastvakchEdaH sa tvakchEdO nahi;


tAdRzA bhAktaprEritAH pravanjcakAH kAravO bhUtvA khrISTasya prEritAnAM vEzaM dhArayanti|


hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|


kintu yUyaM yadi parasparaM daMdazyadhvE 'zAzyadhvE ca tarhi yuSmAkam EkO'nyEna yanna grasyatE tatra yuSmAbhiH sAvadhAnai rbhavitavyaM|


khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu prEmnA saphalO vizvAsa Eva guNayuktaH|


tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|


vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraM sEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa ca pragalbhatAM na kurvvAmahE|


vizvAsaM satsaMvEdanjca dhArayasi ca| anayOH parityAgAt kESAnjcid vizvAsatarI bhagnAbhavat|


Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistad anaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaH sarvvasatkarmmaNazcAyOgyAH santi|


kintu yEyaM satyA dRSTAntakathA saiva tESu phalitavatI, yathA, kukkuraH svIyavAntAya vyAvarttatE punaH punaH| luThituM karddamE tadvat kSAlitazcaiva zUkaraH||


yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|


tava kriyAH klEzO dainyanjca mama gOcarAH kintu tvaM dhanavAnasi yE ca yihUdIyA na santaH zayatAnasya samAjAH santi tathApi svAn yihUdIyAn vadanti tESAM nindAmapyahaM jAnAmi|


kintu bhItAnAm avizvAsinAM ghRNyAnAM narahantRNAM vEzyAgAminAM mOhakAnAM dEvapUjakAnAM sarvvESAm anRtavAdinAnjcAMzO vahnigandhakajvalitahradE bhaviSyati, ESa Eva dvitIyO mRtyuH|


kukkurai rmAyAvibhiH puggAmibhi rnarahantRृbhi rdEvArccakaiH sarvvairanRtE prIyamANairanRtAcAribhizca bahiH sthAtavyaM|


pazya yihUdIyA na santO yE mRSAvAdinaH svAn yihUdIyAn vadanti tESAM zayatAnasamAjIyAnAM kAMzcid aham AnESyAmi pazya tE madAjnjAta Agatya tava caraNayOH praNaMsyanti tvanjca mama priyO 'sIti jnjAsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्