Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 27:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tadAnIM tE taM kruzEna saMvidhya tasya vasanAni guTikApAtEna vibhajya jagRhuH, tasmAt, vibhajantE'dharIyaM mE tE manuSyAH parasparaM| maduttarIyavastrArthaM guTikAM pAtayanti ca||yadEtadvacanaM bhaviSyadvAdibhiruktamAsIt, tadA tad asidhyat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तदानीं ते तं क्रुशेन संविध्य तस्य वसनानि गुटिकापातेन विभज्य जगृहुः, तस्मात्, विभजन्तेऽधरीयं मे ते मनुष्याः परस्परं। मदुत्तरीयवस्त्रार्थं गुटिकां पातयन्ति च॥यदेतद्वचनं भविष्यद्वादिभिरुक्तमासीत्, तदा तद् असिध्यत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদানীং তে তং ক্ৰুশেন সংৱিধ্য তস্য ৱসনানি গুটিকাপাতেন ৱিভজ্য জগৃহুঃ, তস্মাৎ, ৱিভজন্তেঽধৰীযং মে তে মনুষ্যাঃ পৰস্পৰং| মদুত্তৰীযৱস্ত্ৰাৰ্থং গুটিকাং পাতযন্তি চ|| যদেতদ্ৱচনং ভৱিষ্যদ্ৱাদিভিৰুক্তমাসীৎ, তদা তদ্ অসিধ্যৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদানীং তে তং ক্রুশেন সংৱিধ্য তস্য ৱসনানি গুটিকাপাতেন ৱিভজ্য জগৃহুঃ, তস্মাৎ, ৱিভজন্তেঽধরীযং মে তে মনুষ্যাঃ পরস্পরং| মদুত্তরীযৱস্ত্রার্থং গুটিকাং পাতযন্তি চ|| যদেতদ্ৱচনং ভৱিষ্যদ্ৱাদিভিরুক্তমাসীৎ, তদা তদ্ অসিধ্যৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒါနီံ တေ တံ ကြုၑေန သံဝိဓျ တသျ ဝသနာနိ ဂုဋိကာပါတေန ဝိဘဇျ ဇဂၖဟုး, တသ္မာတ်, ဝိဘဇန္တေ'ဓရီယံ မေ တေ မနုၐျား ပရသ္ပရံ၊ မဒုတ္တရီယဝသ္တြာရ္ထံ ဂုဋိကာံ ပါတယန္တိ စ။ ယဒေတဒွစနံ ဘဝိၐျဒွါဒိဘိရုက္တမာသီတ်, တဒါ တဒ် အသိဓျတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તદાનીં તે તં ક્રુશેન સંવિધ્ય તસ્ય વસનાનિ ગુટિકાપાતેન વિભજ્ય જગૃહુઃ, તસ્માત્, વિભજન્તેઽધરીયં મે તે મનુષ્યાઃ પરસ્પરં| મદુત્તરીયવસ્ત્રાર્થં ગુટિકાં પાતયન્તિ ચ|| યદેતદ્વચનં ભવિષ્યદ્વાદિભિરુક્તમાસીત્, તદા તદ્ અસિધ્યત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

35 tadAnIM te taM kruzena saMvidhya tasya vasanAni guTikApAtena vibhajya jagRhuH, tasmAt, vibhajante'dharIyaM me te manuSyAH parasparaM| maduttarIyavastrArthaM guTikAM pAtayanti ca||yadetadvacanaM bhaviSyadvAdibhiruktamAsIt, tadA tad asidhyat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:35
10 अन्तरसन्दर्भाः  

tadA yIzurakathayat, hE pitarEtAn kSamasva yata EtE yat karmma kurvvanti tan na viduH; pazcAttE guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


ityuktvA nijahastaM kukSinjca darzitavAn, tataH ziSyAH prabhuM dRSTvA hRSTA abhavan|


atO vayaM prabhUm apazyAmEti vAkyE'nyaziSyairuktE sOvadat, tasya hastayO rlauhakIlakAnAM cihnaM na vilOkya taccihnam aggulyA na spRSTvA tasya kukSau hastaM nArOpya cAhaM na vizvasiSyAmi|


pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|


tarhi sarvva isrAyEेlIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्