Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 20:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadanantaraM sandhyAyAM satyAM saEva drAkSAkSEtrapatiradhyakSaM gadivAn, kRSakAn AhUya zESajanamArabhya prathamaM yAvat tEbhyO bhRtiM dEhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 तदनन्तरं सन्ध्यायां सत्यां सएव द्राक्षाक्षेत्रपतिरध्यक्षं गदिवान्, कृषकान् आहूय शेषजनमारभ्य प्रथमं यावत् तेभ्यो भृतिं देहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদনন্তৰং সন্ধ্যাযাং সত্যাং সএৱ দ্ৰাক্ষাক্ষেত্ৰপতিৰধ্যক্ষং গদিৱান্, কৃষকান্ আহূয শেষজনমাৰভ্য প্ৰথমং যাৱৎ তেভ্যো ভৃতিং দেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদনন্তরং সন্ধ্যাযাং সত্যাং সএৱ দ্রাক্ষাক্ষেত্রপতিরধ্যক্ষং গদিৱান্, কৃষকান্ আহূয শেষজনমারভ্য প্রথমং যাৱৎ তেভ্যো ভৃতিং দেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒနန္တရံ သန္ဓျာယာံ သတျာံ သဧဝ ဒြာက္ၐာက္ၐေတြပတိရဓျက္ၐံ ဂဒိဝါန်, ကၖၐကာန် အာဟူယ ၑေၐဇနမာရဘျ ပြထမံ ယာဝတ် တေဘျော ဘၖတိံ ဒေဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તદનન્તરં સન્ધ્યાયાં સત્યાં સએવ દ્રાક્ષાક્ષેત્રપતિરધ્યક્ષં ગદિવાન્, કૃષકાન્ આહૂય શેષજનમારભ્ય પ્રથમં યાવત્ તેભ્યો ભૃતિં દેહિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tadanantaraM sandhyAyAM satyAM saeva drAkSAkSetrapatiradhyakSaM gadivAn, kRSakAn AhUya zeSajanamArabhya prathamaM yAvat tebhyo bhRtiM dehi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:8
22 अन्तरसन्दर्भाः  

tE pratyavadan, asmAn na kOpi karmamaNi niyuMktE| tadAnIM sa kathitavAn, yUyamapi mama drAkSAkSEtraM yAta, tEna yOgyAM bhRtiM lapsyatha|


tEna yE daNPadvayAvasthitE samAyAtAstESAm EkaikO janO mudrAcaturthAMzaM prApnOt|


tadanantaraM bahutithE kAlE gatE tESAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayAnjcakAra|


yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,


aparanjca tE yatkinjcid dAsyanti tadEva bhuktvA pItvA tasminnivEzanE sthAsyatha; yataH karmmakArI janO bhRtim arhati; gRhAd gRhaM mA yAsyatha|


tataH prabhuH prOvAca, prabhuH samucitakAlE nijaparivArArthaM bhOjyaparivESaNAya yaM tatpadE niyOkSyati tAdRzO vizvAsyO bOddhA karmmAdhIzaH kOsti?


prabhRtayO yA bahvyaH striyaH duSTabhUtEbhyO rOgEbhyazca muktAH satyO nijavibhUtI rvyayitvA tamasEvanta, tAH sarvvAstEna sArddham Asan|


yasmAt zarIrAvasthAyAm EkaikEna kRtAnAM karmmaNAM zubhAzubhaphalaprAptayE sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|


yatO hEtOradyakSENEzvarasya gRhAdyakSENEvAnindanIyEna bhavitavyaM| tEna svEcchAcAriNA krOdhinA pAnAsaktEna prahArakENa lObhinA vA na bhavitavyaM


tadvat khrISTO'pi bahUnAM pApavahanArthaM balirUpENaikakRtva utsasRjE, aparaM dvitIyavAraM pApAd bhinnaH san yE taM pratIkSantE tESAM paritrANArthaM darzanaM dAsyati|


yEna yO varO labdhastEnaiva sa param upakarOtR, itthaM yUyam Izvarasya bahuvidhaprasAdasyOttamA bhANPAgArAdhipA bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्