Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 20:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tE pratyavadan, asmAn na kOpi karmamaNi niyuMktE| tadAnIM sa kathitavAn, yUyamapi mama drAkSAkSEtraM yAta, tEna yOgyAM bhRtiM lapsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ते प्रत्यवदन्, अस्मान् न कोपि कर्ममणि नियुंक्ते। तदानीं स कथितवान्, यूयमपि मम द्राक्षाक्षेत्रं यात, तेन योग्यां भृतिं लप्स्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 তে প্ৰত্যৱদন্, অস্মান্ ন কোপি কৰ্মমণি নিযুংক্তে| তদানীং স কথিতৱান্, যূযমপি মম দ্ৰাক্ষাক্ষেত্ৰং যাত, তেন যোগ্যাং ভৃতিং লপ্স্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 তে প্রত্যৱদন্, অস্মান্ ন কোপি কর্মমণি নিযুংক্তে| তদানীং স কথিতৱান্, যূযমপি মম দ্রাক্ষাক্ষেত্রং যাত, তেন যোগ্যাং ভৃতিং লপ্স্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တေ ပြတျဝဒန်, အသ္မာန် န ကောပိ ကရ္မမဏိ နိယုံက္တေ၊ တဒါနီံ သ ကထိတဝါန်, ယူယမပိ မမ ဒြာက္ၐာက္ၐေတြံ ယာတ, တေန ယောဂျာံ ဘၖတိံ လပ္သျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 તે પ્રત્યવદન્, અસ્માન્ ન કોપિ કર્મમણિ નિયુંક્તે| તદાનીં સ કથિતવાન્, યૂયમપિ મમ દ્રાક્ષાક્ષેત્રં યાત, તેન યોગ્યાં ભૃતિં લપ્સ્યથ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 te pratyavadan, asmAn na kopi karmamaNi niyuMkte| tadAnIM sa kathitavAn, yUyamapi mama drAkSAkSetraM yAta, tena yogyAM bhRtiM lapsyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:7
16 अन्तरसन्दर्भाः  

svargarAjyam EtAdRzA kEnacid gRhasyEna samaM, yO'tiprabhAtE nijadrAkSAkSEtrE kRSakAn niyOktuM gatavAn|


tatO daNPadvayAvaziSTAyAM vElAyAM bahi rgatvAparAn katipayajanAn niSkarmmakAn vilOkya pRSTavAn, yUyaM kimartham atra sarvvaM dinaM niSkarmmANastiSThatha?


tadanantaraM sandhyAyAM satyAM saEva drAkSAkSEtrapatiradhyakSaM gadivAn, kRSakAn AhUya zESajanamArabhya prathamaM yAvat tEbhyO bhRtiM dEhi|


dinE tiSThati matprErayituH karmma mayA karttavyaM yadA kimapi karmma na kriyatE tAdRzI nizAgacchati|


tau mAnavau prati kiM karttavyaM? tAvEkaM prasiddham AzcaryyaM karmma kRtavantau tad yirUzAlamnivAsinAM sarvvESAM lOkAnAM samIpE prAkAzata tacca vayamapahnOtuM na zaknumaH|


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


dAsamuktayO ryEna yat satkarmma kriyatE tEna tasya phalaM prabhutO lapsyata iti jAnIta ca|


tat nigUPhaM vAkyaM pUrvvayugESu pUrvvapuruSEbhyaH pracchannam AsIt kintvidAnIM tasya pavitralOkAnAM sannidhau tEna prAkAzyata|


yatO yuSmAbhiH pavitralOkAnAM ya upakArO 'kAri kriyatE ca tEnEzvarasya nAmnE prakAzitaM prEma zramanjca vismarttum IzvarO'nyAyakArI na bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्