Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 21:19 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 phalataH kIdRzEna maraNEna sa Izvarasya mahimAnaM prakAzayiSyati tad bOdhayituM sa iti vAkyaM prOktavAn| ityuktE sati sa tamavOcat mama pazcAd Agaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 फलतः कीदृशेन मरणेन स ईश्वरस्य महिमानं प्रकाशयिष्यति तद् बोधयितुं स इति वाक्यं प्रोक्तवान्। इत्युक्ते सति स तमवोचत् मम पश्चाद् आगच्छ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ফলতঃ কীদৃশেন মৰণেন স ঈশ্ৱৰস্য মহিমানং প্ৰকাশযিষ্যতি তদ্ বোধযিতুং স ইতি ৱাক্যং প্ৰোক্তৱান্| ইত্যুক্তে সতি স তমৱোচৎ মম পশ্চাদ্ আগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ফলতঃ কীদৃশেন মরণেন স ঈশ্ৱরস্য মহিমানং প্রকাশযিষ্যতি তদ্ বোধযিতুং স ইতি ৱাক্যং প্রোক্তৱান্| ইত্যুক্তে সতি স তমৱোচৎ মম পশ্চাদ্ আগচ্ছ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဖလတး ကီဒၖၑေန မရဏေန သ ဤၑွရသျ မဟိမာနံ ပြကာၑယိၐျတိ တဒ် ဗောဓယိတုံ သ ဣတိ ဝါကျံ ပြောက္တဝါန်၊ ဣတျုက္တေ သတိ သ တမဝေါစတ် မမ ပၑ္စာဒ် အာဂစ္ဆ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 ફલતઃ કીદૃશેન મરણેન સ ઈશ્વરસ્ય મહિમાનં પ્રકાશયિષ્યતિ તદ્ બોધયિતું સ ઇતિ વાક્યં પ્રોક્તવાન્| ઇત્યુક્તે સતિ સ તમવોચત્ મમ પશ્ચાદ્ આગચ્છ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 phalataH kIdRzena maraNena sa Izvarasya mahimAnaM prakAzayiSyati tad bodhayituM sa iti vAkyaM proktavAn| ityukte sati sa tamavocat mama pazcAd Agaccha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:19
17 अन्तरसन्दर्भाः  

yaH svakruzaM gRhlan matpazcAnnaiti, sEाpi na madarhaH|


tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha|


tatO yIzuruktavAn mRtA mRtAn zmazAnE nidadhatu, tvaM mama pazcAd Agaccha|


kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taM sammaMsyatE|


kathaM tasya mRti rbhaviSyati, Etad bOdhayituM sa imAM kathAm akathayat|


EvaM sati yIzuH svasya mRtyau yAM kathAM kathitavAn sA saphalAbhavat|


ahaM tubhyaM yathArthaM kathayAmi yauvanakAlE svayaM baddhakaTi ryatrEcchA tatra yAtavAn kintvitaH paraM vRddhE vayasi hastaM vistArayiSyasi, anyajanastvAM baddhvA yatra gantuM tavEcchA na bhavati tvAM dhRtvA tatra nESyati|


sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? tvaM mama pazcAd Agaccha|


tatra ca mamAkAgkSA pratyAzA ca siddhiM gamiSyati phalatO'haM kEnApi prakArENa na lajjiSyE kintu gatE sarvvasmin kAlE yadvat tadvad idAnImapi sampUrNOtsAhadvArA mama zarIrENa khrISTasya mahimA jIvanE maraNE vA prakAziSyatE|


yatO 'smAkaM prabhu ryIzukhrISTO mAM yat jnjApitavAn tadanusArAd dUSyamEtat mayA zIghraM tyaktavyam iti jAnAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्