Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 21:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ahaM tubhyaM yathArthaM kathayAmi yauvanakAlE svayaM baddhakaTi ryatrEcchA tatra yAtavAn kintvitaH paraM vRddhE vayasi hastaM vistArayiSyasi, anyajanastvAM baddhvA yatra gantuM tavEcchA na bhavati tvAM dhRtvA tatra nESyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अहं तुभ्यं यथार्थं कथयामि यौवनकाले स्वयं बद्धकटि र्यत्रेच्छा तत्र यातवान् किन्त्वितः परं वृद्धे वयसि हस्तं विस्तारयिष्यसि, अन्यजनस्त्वां बद्ध्वा यत्र गन्तुं तवेच्छा न भवति त्वां धृत्वा तत्र नेष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অহং তুভ্যং যথাৰ্থং কথযামি যৌৱনকালে স্ৱযং বদ্ধকটি ৰ্যত্ৰেচ্ছা তত্ৰ যাতৱান্ কিন্ত্ৱিতঃ পৰং ৱৃদ্ধে ৱযসি হস্তং ৱিস্তাৰযিষ্যসি, অন্যজনস্ত্ৱাং বদ্ধ্ৱা যত্ৰ গন্তুং তৱেচ্ছা ন ভৱতি ৎৱাং ধৃৎৱা তত্ৰ নেষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অহং তুভ্যং যথার্থং কথযামি যৌৱনকালে স্ৱযং বদ্ধকটি র্যত্রেচ্ছা তত্র যাতৱান্ কিন্ত্ৱিতঃ পরং ৱৃদ্ধে ৱযসি হস্তং ৱিস্তারযিষ্যসি, অন্যজনস্ত্ৱাং বদ্ধ্ৱা যত্র গন্তুং তৱেচ্ছা ন ভৱতি ৎৱাং ধৃৎৱা তত্র নেষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အဟံ တုဘျံ ယထာရ္ထံ ကထယာမိ ယော်ဝနကာလေ သွယံ ဗဒ္ဓကဋိ ရျတြေစ္ဆာ တတြ ယာတဝါန် ကိန္တွိတး ပရံ ဝၖဒ္ဓေ ဝယသိ ဟသ္တံ ဝိသ္တာရယိၐျသိ, အနျဇနသ္တွာံ ဗဒ္ဓွာ ယတြ ဂန္တုံ တဝေစ္ဆာ န ဘဝတိ တွာံ ဓၖတွာ တတြ နေၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અહં તુભ્યં યથાર્થં કથયામિ યૌવનકાલે સ્વયં બદ્ધકટિ ર્યત્રેચ્છા તત્ર યાતવાન્ કિન્ત્વિતઃ પરં વૃદ્ધે વયસિ હસ્તં વિસ્તારયિષ્યસિ, અન્યજનસ્ત્વાં બદ્ધ્વા યત્ર ગન્તું તવેચ્છા ન ભવતિ ત્વાં ધૃત્વા તત્ર નેષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 ahaM tubhyaM yathArthaM kathayAmi yauvanakAle svayaM baddhakaTi ryatrecchA tatra yAtavAn kintvitaH paraM vRddhe vayasi hastaM vistArayiSyasi, anyajanastvAM baddhvA yatra gantuM tavecchA na bhavati tvAM dhRtvA tatra neSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 21:18
8 अन्तरसन्दर्भाः  

yataH prabhurAgatya yAn dAsAn sacEtanAn tiSThatO drakSyati taEva dhanyAH; ahaM yuSmAn yathArthaM vadAmi prabhustAn bhOjanArtham upavEzya svayaM baddhakaTiH samIpamEtya parivESayiSyati|


zimOnapitaraH pRSThavAn hE prabhO bhavAn kutra yAsyati? tatO yIzuH pratyavadat, ahaM yatsthAnaM yAmi tatsthAnaM sAmprataM mama pazcAd gantuM na zaknOSi kintu pazcAd gamiSyasi|


pazcAt sa tRtIyavAraM pRSTavAn, hE yUnasaH putra zimOn tvaM kiM mayi prIyasE? EtadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitarO duHkhitO bhUtvA'kathayat hE prabhO bhavataH kimapyagOcaraM nAsti tvayyahaM prIyE tad bhavAn jAnAti; tatO yIzuravadat tarhi mama mESagaNaM pAlaya|


phalataH kIdRzEna maraNEna sa Izvarasya mahimAnaM prakAzayiSyati tad bOdhayituM sa iti vAkyaM prOktavAn| ityuktE sati sa tamavOcat mama pazcAd Agaccha|


sOsmAkaM samIpamEtya paulasya kaTibandhanaM gRhItvA nijahastApAdAn baddhvA bhASitavAn yasyEdaM kaTibandhanaM taM yihUdIyalOkA yirUzAlamanagara itthaM baddhvA bhinnadEzIyAnAM karESu samarpayiSyantIti vAkyaM pavitra AtmA kathayati|


Etasmin dUSyE tiSThanatO vayaM klizyamAnA niHzvasAmaH, yatO vayaM vAsaM tyaktum icchAmastannahi kintu taM dvitIyaM vAsaM paridhAtum icchAmaH, yatastathA kRtE jIvanEna martyaM grasiSyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्