Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 19:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 san punarapi rAjagRha Agatya yIzuM pRSTavAn tvaM kutratyO lOkaH? kintu yIzastasya kimapi pratyuttaraM nAvadat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 सन् पुनरपि राजगृह आगत्य यीशुं पृष्टवान् त्वं कुत्रत्यो लोकः? किन्तु यीशस्तस्य किमपि प्रत्युत्तरं नावदत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 সন্ পুনৰপি ৰাজগৃহ আগত্য যীশুং পৃষ্টৱান্ ৎৱং কুত্ৰত্যো লোকঃ? কিন্তু যীশস্তস্য কিমপি প্ৰত্যুত্তৰং নাৱদৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 সন্ পুনরপি রাজগৃহ আগত্য যীশুং পৃষ্টৱান্ ৎৱং কুত্রত্যো লোকঃ? কিন্তু যীশস্তস্য কিমপি প্রত্যুত্তরং নাৱদৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 သန် ပုနရပိ ရာဇဂၖဟ အာဂတျ ယီၑုံ ပၖၐ္ဋဝါန် တွံ ကုတြတျော လောကး? ကိန္တု ယီၑသ္တသျ ကိမပိ ပြတျုတ္တရံ နာဝဒတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 સન્ પુનરપિ રાજગૃહ આગત્ય યીશું પૃષ્ટવાન્ ત્વં કુત્રત્યો લોકઃ? કિન્તુ યીશસ્તસ્ય કિમપિ પ્રત્યુત્તરં નાવદત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 19:9
18 अन्तरसन्दर्भाः  

kintu yIzu rmaunIbhUya tasyau| tatO mahAyAjaka uktavAn, tvAm amarEzvaranAmnA zapayAmi, tvamIzvarasya putrO'bhiSiktO bhavasi navEti vada|


anantaram adhipatEH sEnA adhipatE rgRhaM yIzumAnIya tasya samIpE sEnAsamUhaM saMjagRhuH|


tasmAt taM bahukathAH papraccha kintu sa tasya kasyApi vAkyasya pratyuttaraM nOvAca|


tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|


tadanantaraM pIlAtaH punarapi tad rAjagRhaM gatvA yIzumAhUya pRSTavAn tvaM kiM yihUdIyAnAM rAjA?


yIzuH pratyavadat tvam EtAM kathAM svataH kathayasi kimanyaH kazcin mayi kathitavAn?


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIzuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkSyaM dAtuM janiM gRhItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakSapAtinO mama kathAM zRNvanti|


1# tataH pIlAt kathitavAna tvaM kiM mayA sArddhaM na saMlapiSyasi ? tvAM kruzE vEdhituM vA mOcayituM zakti rmamAstE iti kiM tvaM na jAnAsi ? tadA yIzuH pratyavadad IzvarENAdaŸाM mamOpari tava kimapyadhipatitvaM na vidyatE, tathApi yO janO mAM tava hastE samArpayat tasya mahApAtakaM jAtam|


tadA yIzuH pratyuditavAn yadyapi svArthE'haM svayaM sAkSyaM dadAmi tathApi mat sAkSyaM grAhyaM yasmAd ahaM kuta AgatOsmi kva yAmi ca tadahaM jAnAmi kintu kuta AgatOsmi kutra gacchAmi ca tad yUyaM na jAnItha|


tat tESAM vinAzasya lakSaNaM yuSmAkanjcEzvaradattaM paritrANasya lakSaNaM bhaviSyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्