Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 11:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 iti vArttAyAM yirUzAlamasthamaNPalIyalOkAnAM karNagOcarIbhUtAyAm AntiyakhiyAnagaraM gantu tE barNabbAM prairayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 इति वार्त्तायां यिरूशालमस्थमण्डलीयलोकानां कर्णगोचरीभूतायाम् आन्तियखियानगरं गन्तु ते बर्णब्बां प्रैरयन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 ইতি ৱাৰ্ত্তাযাং যিৰূশালমস্থমণ্ডলীযলোকানাং কৰ্ণগোচৰীভূতাযাম্ আন্তিযখিযানগৰং গন্তু তে বৰ্ণব্বাং প্ৰৈৰযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 ইতি ৱার্ত্তাযাং যিরূশালমস্থমণ্ডলীযলোকানাং কর্ণগোচরীভূতাযাম্ আন্তিযখিযানগরং গন্তু তে বর্ণব্বাং প্রৈরযন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ဣတိ ဝါရ္တ္တာယာံ ယိရူၑာလမသ္ထမဏ္ဍလီယလောကာနာံ ကရ္ဏဂေါစရီဘူတာယာမ် အာန္တိယခိယာနဂရံ ဂန္တု တေ ဗရ္ဏဗ္ဗာံ ပြဲရယန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 ઇતિ વાર્ત્તાયાં યિરૂશાલમસ્થમણ્ડલીયલોકાનાં કર્ણગોચરીભૂતાયામ્ આન્તિયખિયાનગરં ગન્તુ તે બર્ણબ્બાં પ્રૈરયન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 iti vArttAyAM yirUzAlamasthamaNDalIyalokAnAM karNagocarIbhUtAyAm AntiyakhiyAnagaraM gantu te barNabbAM prairayan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:22
16 अन्तरसन्दर्भाः  

itthaM bhinnadEzIyalOkA apIzvarasya vAkyam agRhlan imAM vArttAM yihUdIyadEzasthaprEritA bhrAtRgaNazca zrutavantaH|


stiphAnaM prati upadravE ghaTitE yE vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kEvalayihUdIyalOkAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|


aparaM tESAM kuprIyAH kurInIyAzca kiyantO janA AntiyakhiyAnagaraM gatvA yUnAnIyalOkAnAM samIpEpi prabhOryIzOH kathAM prAcArayan|


tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|


tataH paraM bhaviSyadvAdigaNE yirUzAlama AntiyakhiyAnagaram AgatE sati


paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|


tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|


tataH kaisariyAm upasthitaH san nagaraM gatvA samAjaM namaskRtya tasmAd AntiyakhiyAnagaraM prasthitavAn|


EtasyAM kathAyAM sarvvE lOkAH santuSTAH santaH svESAM madhyAt stiphAnaH philipaH prakharO nikAnOr tIman parmmiNA yihUdimatagrAhI-AntiyakhiyAnagarIyO nikalA EtAn paramabhaktAn pavitrENAtmanA paripUrNAn sapta janAn


itthaM zOmirONdEzIyalOkA Izvarasya kathAm agRhlan iti vArttAM yirUzAlamnagarasthaprEritAH prApya pitaraM yOhananjca tESAM nikaTE prESitavantaH|


EtasmAd barNabbAstaM gRhItvA prEritAnAM samIpamAnIya mArgamadhyE prabhuH kathaM tasmai darzanaM dattavAn yAH kathAzca kathitavAn sa ca yathAkSObhaH san dammESaknagarE yIzO rnAma prAcArayat EtAn sarvvavRttAntAn tAn jnjApitavAn|


aparam AntiyakhiyAnagaraM pitara AgatE'haM tasya dOSitvAt samakSaM tam abhartsayaM|


kintvadhunA tImathiyO yuSmatsamIpAd asmatsannidhim Agatya yuSmAkaM vizvAsaprEmaNI adhyasmAn suvArttAM jnjApitavAn vayanjca yathA yuSmAn smarAmastathA yUyamapyasmAn sarvvadA praNayEna smaratha draSTum AkAgkSadhvE cEti kathitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्