Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 11:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 prabhOH karastESAM sahAya AsIt tasmAd anEkE lOkA vizvasya prabhuM prati parAvarttanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 प्रभोः करस्तेषां सहाय आसीत् तस्माद् अनेके लोका विश्वस्य प्रभुं प्रति परावर्त्तन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 প্ৰভোঃ কৰস্তেষাং সহায আসীৎ তস্মাদ্ অনেকে লোকা ৱিশ্ৱস্য প্ৰভুং প্ৰতি পৰাৱৰ্ত্তন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 প্রভোঃ করস্তেষাং সহায আসীৎ তস্মাদ্ অনেকে লোকা ৱিশ্ৱস্য প্রভুং প্রতি পরাৱর্ত্তন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပြဘေား ကရသ္တေၐာံ သဟာယ အာသီတ် တသ္မာဒ် အနေကေ လောကာ ဝိၑွသျ ပြဘုံ ပြတိ ပရာဝရ္တ္တန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 પ્રભોઃ કરસ્તેષાં સહાય આસીત્ તસ્માદ્ અનેકે લોકા વિશ્વસ્ય પ્રભું પ્રતિ પરાવર્ત્તન્ત|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 prabhoH karasteSAM sahAya AsIt tasmAd aneke lokA vizvasya prabhuM prati parAvarttanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 11:21
19 अन्तरसन्दर्भाः  

tasmAt zrOtArO manaHsu sthApayitvA kathayAmbabhUvuH kIdRzOyaM bAlO bhaviSyati? atha paramEzvarastasya sahAyObhUt|


sa svayaM sAdhu rvizvAsEna pavitrENAtmanA ca paripUrNaH san ganOniSTayA prabhAvAsthAM karttuM sarvvAn upadiSTavAn tEna prabhOH ziSyA anEkE babhUvuH|


ataEva mama nivEdanamidaM bhinnadEzIyalOkAnAM madhyE yE janA IzvaraM prati parAvarttanta tESAmupari anyaM kamapi bhAraM na nyasya


paramEzvarO dinE dinE paritrANabhAjanai rmaNPalIm avarddhayat|


tathApi yE lOkAstayOrupadEzam azRNvan tESAM prAyENa panjcasahasrANi janA vyazvasan|


striyaH puruSAzca bahavO lOkA vizvAsya prabhuM zaraNamApannAH|


aparanjca Izvarasya kathA dEzaM vyApnOt vizESatO yirUzAlami nagarE ziSyANAM saMkhyA prabhUtarUpENAvarddhata yAjakAnAM madhyEpi bahavaH khrISTamatagrAhiNO'bhavan|


EtAdRzaM dRSTvA lOdzArONanivAsinO lOkAH prabhuM prati parAvarttanta|


yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्