Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 पतरस 1:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yatastEnaiva mRtagaNAt tasyOtthApayitari tasmai gauravadAtari cEzvarE vizvasitha tasmAd IzvarE yuSmAkaM vizvAsaH pratyAzA cAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यतस्तेनैव मृतगणात् तस्योत्थापयितरि तस्मै गौरवदातरि चेश्वरे विश्वसिथ तस्माद् ईश्वरे युष्माकं विश्वासः प्रत्याशा चास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যতস্তেনৈৱ মৃতগণাৎ তস্যোত্থাপযিতৰি তস্মৈ গৌৰৱদাতৰি চেশ্ৱৰে ৱিশ্ৱসিথ তস্মাদ্ ঈশ্ৱৰে যুষ্মাকং ৱিশ্ৱাসঃ প্ৰত্যাশা চাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যতস্তেনৈৱ মৃতগণাৎ তস্যোত্থাপযিতরি তস্মৈ গৌরৱদাতরি চেশ্ৱরে ৱিশ্ৱসিথ তস্মাদ্ ঈশ্ৱরে যুষ্মাকং ৱিশ্ৱাসঃ প্রত্যাশা চাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတသ္တေနဲဝ မၖတဂဏာတ် တသျောတ္ထာပယိတရိ တသ္မဲ ဂေါ်ရဝဒါတရိ စေၑွရေ ဝိၑွသိထ တသ္မာဒ် ဤၑွရေ ယုၐ္မာကံ ဝိၑွာသး ပြတျာၑာ စာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 યતસ્તેનૈવ મૃતગણાત્ તસ્યોત્થાપયિતરિ તસ્મૈ ગૌરવદાતરિ ચેશ્વરે વિશ્વસિથ તસ્માદ્ ઈશ્વરે યુષ્માકં વિશ્વાસઃ પ્રત્યાશા ચાસ્તે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 yatastenaiva mRtagaNAt tasyotthApayitari tasmai gauravadAtari cezvare vizvasitha tasmAd Izvare yuSmAkaM vizvAsaH pratyAzA cAste|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 1:21
34 अन्तरसन्दर्भाः  

yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|


tadA yIzuruccaiHkAram akathayad yO janO mayi vizvasiti sa kEvalE mayi vizvasitIti na, sa matprErakE'pi vizvasiti|


manOduHkhinO mA bhUta; IzvarE vizvasita mayi ca vizvasita|


yIzurakathayad ahamEva satyajIvanarUpapathO mayA na gantA kOpi pituH samIpaM gantuM na zaknOti|


tataH paraM yIzurEtAH kathAH kathayitvA svargaM vilOkyaitat prArthayat, hE pitaH samaya upasthitavAn; yathA tava putrastava mahimAnaM prakAzayati tadarthaM tvaM nijaputrasya mahimAnaM prakAzaya|


hE pita rjagatO nirmmANAt pUrvvaM mayi snEhaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA tE pazyanti tadarthaM yAllOkAn mahyaM dattavAn ahaM yatra tiSThAmi tEpi yathA tatra tiSThanti mamaiSA vAnjchA|


ataEva hE pita rjagatyavidyamAnE tvayA saha tiSThatO mama yO mahimAsIt samprati tava samIpE mAM taM mahimAnaM prApaya|


IzvarENa yaH prEritaH saEva IzvarIyakathAM kathayati yata Izvara AtmAnaM tasmai aparimitam adadAt|


kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|


yaM yIzuM yUyaM parakarESu samArpayata tatO yaM pIlAtO mOcayitum Eैcchat tathApi yUyaM tasya sAkSAn nAggIkRtavanta ibrAhIma ishAkO yAkUbazcEzvarO'rthAd asmAkaM pUrvvapuruSANAm IzvaraH svaputrasya tasya yIzO rmahimAnaM prAkAzayat|


pazcAt taM jIvanasyAdhipatim ahata kintvIzvaraH zmazAnAt tam udasthApayata tatra vayaM sAkSiNa AsmahE|


tarhi sarvva isrAyEेlIyalOkA yUyaM jAnIta nAsaratIyO yO yIzukhrISTaH kruzE yuSmAbhiravidhyata yazcEzvarENa zmazAnAd utthApitaH, tasya nAmnA janOyaM svasthaH san yuSmAkaM sammukhE prOttiSThati|


vastutaH prabhuM yIzuM yadi vadanEna svIkarOSi, tathEzvarastaM zmazAnAd udasthApayad iti yadyantaHkaraNEna vizvasiSi tarhi paritrANaM lapsyasE|


yatO'smAkaM pApanAzArthaM samarpitO'smAkaM puNyaprAptyarthanjcOtthApitO'bhavat yO'smAkaM prabhu ryIzustasyOtthApayitarIzvarE


bilIyAladEvEna sAkaM khrISTasya vA kA sandhiH? avizvAsinA sArddhaM vA vizvAsilOkasyAMzaH kaH?


prabhau yIzau yuSmAkaM vizvAsaH sarvvESu pavitralOkESu prEma cAsta iti vArttAM zrutvAhamapi


yatO bhinnajAtIyAnAM madhyE tat nigUPhavAkyaM kIdRggauravanidhisambalitaM tat pavitralOkAn jnjApayitum IzvarO'bhyalaSat| yuSmanmadhyavarttI khrISTa Eva sa nidhi rgairavAzAbhUmizca|


asmAkaM trANakartturIzvarasyAsmAkaM pratyAzAbhUmEH prabhO ryIzukhrISTasya cAjnjAnusAratO yIzukhrISTasya prEritaH paulaH svakIyaM satyaM dharmmaputraM tImathiyaM prati patraM likhati|


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|


tathApi divyadUtagaNEbhyO yaH kinjcin nyUnIkRtO'bhavat taM yIzuM mRtyubhOgahEtOstEjOgauravarUpENa kirITEna vibhUSitaM pazyAmaH, yata IzvarasyAnugrahAt sa sarvvESAM kRtE mRtyum asvadata|


vayaM mRtijanakakarmmabhyO manaHparAvarttanam IzvarE vizvAsO majjanazikSaNaM hastArpaNaM mRtalOkAnAm utthAnam


tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAn sa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAM karttuM sa satataM jIvati|


vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTE varttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaM prAkAzayat tEna kaH kIdRzO vA samayO niradizyataitasyAnusandhAnaM kRtavantaH|


asmAkaM prabhO ryIzukhrISTasya tAta IzvarO dhanyaH, yataH sa svakIyabahukRpAtO mRtagaNamadhyAd yIzukhrISTasyOtthAnEna jIvanapratyAzArtham arthatO


yataH sa svargaM gatvEzvarasya dakSiNE vidyatE svargIyadUtAH zAsakA balAni ca tasya vazIbhUtA abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्