Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -

योहन 20 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM saptAhasya prathamadinE 'tipratyUSE 'ndhakArE tiSThati magdalInI mariyam tasya zmazAnasya nikaTaM gatvA zmazAnasya mukhAt prastaramapasAritam apazyat|

2 pazcAd dhAvitvA zimOnpitarAya yIzOH priyatamaziSyAya cEdam akathayat, lOkAH zmazAnAt prabhuM nItvA kutrAsthApayan tad vaktuM na zaknOmi|

3 ataH pitaraH sOnyaziSyazca barhi rbhutvA zmazAnasthAnaM gantum ArabhEtAM|

4 ubhayOrdhAvatOH sOnyaziSyaH pitaraM pazcAt tyaktvA pUrvvaM zmazAnasthAna upasthitavAn|

5 tadA prahvIbhUya sthApitavastrANi dRSTavAn kintu na prAvizat|

6 aparaM zimOnpitara Agatya zmazAnasthAnaM pravizya

7 sthApitavastrANi mastakasya vastranjca pRthak sthAnAntarE sthApitaM dRSTavAn|

8 tataH zmazAnasthAnaM pUrvvam AgatO yOnyaziSyaH sOpi pravizya tAdRzaM dRSTA vyazvasIt|

9 yataH zmazAnAt sa utthApayitavya Etasya dharmmapustakavacanasya bhAvaM tE tadA vOddhuM nAzankuvan|

10 anantaraM tau dvau ziSyau svaM svaM gRhaM parAvRtyAgacchatAm|

11 tataH paraM mariyam zmazAnadvArasya bahiH sthitvA rOditum Arabhata tatO rudatI prahvIbhUya zmazAnaM vilOkya

12 yIzOH zayanasthAnasya ziraHsthAnE padatalE ca dvayO rdizO dvau svargIyadUtAvupaviSTau samapazyat|

13 tau pRSTavantau hE nAri kutO rOdiSi? sAvadat lOkA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi|

14 ityuktvA mukhaM parAvRtya yIzuM daNPAyamAnam apazyat kintu sa yIzuriti sA jnjAtuM nAzaknOt|

15 tadA yIzustAm apRcchat hE nAri kutO rOdiSi? kaM vA mRgayasE? tataH sA tam udyAnasEvakaM jnjAtvA vyAharat, hE mahEccha tvaM yadItaH sthAnAt taM nItavAn tarhi kutrAsthApayastad vada tatsthAnAt tam AnayAmi|

16 tadA yIzustAm avadat hE mariyam| tataH sA parAvRtya pratyavadat hE rabbUnI arthAt hE gurO|

17 tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|

18 tatO magdalInImariyam tatkSaNAd gatvA prabhustasyai darzanaM dattvA kathA EtA akathayad iti vArttAM ziSyEbhyO'kathayat|

19 tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|

20 ityuktvA nijahastaM kukSinjca darzitavAn, tataH ziSyAH prabhuM dRSTvA hRSTA abhavan|

21 yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn prESayAmi|

22 ityuktvA sa tESAmupari dIrghaprazvAsaM dattvA kathitavAn pavitram AtmAnaM gRhlIta|

23 yUyaM yESAM pApAni mOcayiSyatha tE mOcayiSyantE yESAnjca pApAti na mOcayiSyatha tE na mOcayiSyantE|

24 dvAdazamadhyE gaNitO yamajO thOmAnAmA ziSyO yIzOrAgamanakAlai taiH sArddhaM nAsIt|

25 atO vayaM prabhUm apazyAmEti vAkyE'nyaziSyairuktE sOvadat, tasya hastayO rlauhakIlakAnAM cihnaM na vilOkya taccihnam aggulyA na spRSTvA tasya kukSau hastaM nArOpya cAhaM na vizvasiSyAmi|

26 aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa Ekatra militvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAM madhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|

27 pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|

28 tadA thOmA avadat, hE mama prabhO hE madIzvara|

29 yIzurakathayat, hE thOmA mAM nirIkSya vizvasiSi yE na dRSTvA vizvasanti taEva dhanyAH|

30 EtadanyAni pustakE'smin alikhitAni bahUnyAzcaryyakarmmANi yIzuH ziSyANAM purastAd akarOt|

31 kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAni sarvvANyalikhyanta|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्