Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 20:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 ubhayOrdhAvatOH sOnyaziSyaH pitaraM pazcAt tyaktvA pUrvvaM zmazAnasthAna upasthitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 उभयोर्धावतोः सोन्यशिष्यः पितरं पश्चात् त्यक्त्वा पूर्व्वं श्मशानस्थान उपस्थितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 উভযোৰ্ধাৱতোঃ সোন্যশিষ্যঃ পিতৰং পশ্চাৎ ত্যক্ত্ৱা পূৰ্ৱ্ৱং শ্মশানস্থান উপস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 উভযোর্ধাৱতোঃ সোন্যশিষ্যঃ পিতরং পশ্চাৎ ত্যক্ত্ৱা পূর্ৱ্ৱং শ্মশানস্থান উপস্থিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဥဘယောရ္ဓာဝတေား သောနျၑိၐျး ပိတရံ ပၑ္စာတ် တျက္တွာ ပူရွွံ ၑ္မၑာနသ္ထာန ဥပသ္ထိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 ઉભયોર્ધાવતોઃ સોન્યશિષ્યઃ પિતરં પશ્ચાત્ ત્યક્ત્વા પૂર્વ્વં શ્મશાનસ્થાન ઉપસ્થિતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 20:4
7 अन्तरसन्दर्भाः  

ataH pitaraH sOnyaziSyazca barhi rbhutvA zmazAnasthAnaM gantum ArabhEtAM|


tadA prahvIbhUya sthApitavastrANi dRSTavAn kintu na prAvizat|


tataH zmazAnasthAnaM pUrvvam AgatO yOnyaziSyaH sOpi pravizya tAdRzaM dRSTA vyazvasIt|


paNyalAbhArthaM yE dhAvanti dhAvatAM tESAM sarvvESAM kEvala EkaH paNyaM labhatE yuSmAbhiH kimEtanna jnjAyatE? atO yUyaM yathA paNyaM lapsyadhvE tathaiva dhAvata|


yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAt sO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्