Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -

प्रेरिता 15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 yihUdAdEzAt kiyantO janA Agatya bhrAtRgaNamitthaM zikSitavantO mUsAvyavasthayA yadi yuSmAkaM tvakchEdO na bhavati tarhi yUyaM paritrANaM prAptuM na zakSyatha|

2 paulabarNabbau taiH saha bahUn vicArAn vivAdAMzca kRtavantau, tatO maNPalIyanOkA EtasyAH kathAyAstattvaM jnjAtuM yirUzAlamnagarasthAn prEritAn prAcInAMzca prati paulabarNabbAprabhRtIn katipayajanAn prESayituM nizcayaM kRtavantaH|

3 tE maNPalyA prEritAH santaH phaiNIkIzOmirOndEzAbhyAM gatvA bhinnadEzIyAnAM manaHparivarttanasya vArttayA bhrAtRNAM paramAhlAdam ajanayan|

4 yirUzAlamyupasthAya prEritagaNEna lOkaprAcInagaNEna samAjEna ca samupagRhItAH santaH svairIzvarO yAni karmmANi kRtavAn tESAM sarvvavRttAntAn tESAM samakSam akathayan|

5 kintu vizvAsinaH kiyantaH phirUzimatagrAhiNO lOkA utthAya kathAmEtAM kathitavantO bhinnadEzIyAnAM tvakchEdaM karttuM mUsAvyavasthAM pAlayitunjca samAdESTavyam|

6 tataH prEritA lOkaprAcInAzca tasya vivEcanAM karttuM sabhAyAM sthitavantaH|

7 bahuvicArESu jAtaSu pitara utthAya kathitavAn, hE bhrAtarO yathA bhinnadEzIyalOkA mama mukhAt susaMvAdaM zrutvA vizvasanti tadarthaM bahudinAt pUrvvam IzvarOsmAkaM madhyE mAM vRtvA niyuktavAn|

8 antaryyAmIzvarO yathAsmabhyaM tathA bhinnadEzIyEbhyaH pavitramAtmAnaM pradAya vizvAsEna tESAm antaHkaraNAni pavitrANi kRtvA

9 tESAm asmAkanjca madhyE kimapi vizESaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|

10 ataEvAsmAkaM pUrvvapuruSA vayanjca svayaM yadyugasya bhAraM sOPhuM na zaktAH samprati taM ziSyagaNasya skandhESu nyasituM kuta Izvarasya parIkSAM kariSyatha?

11 prabhO ryIzukhrISTasyAnugrahENa tE yathA vayamapi tathA paritrANaM prAptum AzAM kurmmaH|

12 anantaraM barNabbApaulAbhyAm IzvarO bhinnadEzIyAnAM madhyE yadyad Azcaryyam adbhutanjca karmma kRtavAn tadvRttAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvvE nIravAH santaH zrutavantaH|

13 tayOH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn

14 hE bhrAtarO mama kathAyAm manO nidhatta| IzvaraH svanAmArthaM bhinnadEzIyalOkAnAm madhyAd EkaM lOkasaMghaM grahItuM matiM kRtvA yEna prakArENa prathamaM tAn prati kRpAvalEkanaM kRtavAn taM zimOn varNitavAn|

15 bhaviSyadvAdibhiruktAni yAni vAkyAni taiH sArddham EtasyaikyaM bhavati yathA likhitamAstE|

16 sarvvESAM karmmaNAM yastu sAdhakaH paramEzvaraH| sa EvEdaM vadEdvAkyaM zESAH sakalamAnavAH| bhinnadEzIyalOkAzca yAvantO mama nAmataH| bhavanti hi suvikhyAtAstE yathA paramEzituH|

17 tatvaM samyak samIhantE tannimittamahaM kila| parAvRtya samAgatya dAyUdaH patitaM punaH| dUSyamutthApayiSyAmi tadIyaM sarvvavastu ca| patitaM punaruthApya sajjayiSyAmi sarvvathA||

18 A prathamAd IzvaraH svIyAni sarvvakarmmANi jAnAti|

19 ataEva mama nivEdanamidaM bhinnadEzIyalOkAnAM madhyE yE janA IzvaraM prati parAvarttanta tESAmupari anyaM kamapi bhAraM na nyasya

20 dEvatAprasAdAzucibhakSyaM vyabhicArakarmma kaNThasampIPanamAritaprANibhakSyaM raktabhakSyanjca EtAni parityaktuM likhAmaH|

21 yataH pUrvvakAlatO mUsAvyavasthApracAriNO lOkA nagarE nagarE santi prativizrAmavAranjca bhajanabhavanE tasyAH pAThO bhavati|

22 tataH paraM prEritagaNO lOkaprAcInagaNaH sarvvA maNPalI ca svESAM madhyE barzabbA nAmnA vikhyAtO manOnItau kRtvA paulabarNabbAbhyAM sArddham AntiyakhiyAnagaraM prati prESaNam ucitaM buddhvA tAbhyAM patraM praiSayan|

23 tasmin patrE likhitamiMda, AntiyakhiyA-suriyA-kilikiyAdEzasthabhinnadEzIyabhrAtRgaNAya prEritagaNasya lOkaprAcInagaNasya bhrAtRgaNasya ca namaskAraH|

24 vizESatO'smAkam AjnjAm aprApyApi kiyantO janA asmAkaM madhyAd gatvA tvakchEdO mUsAvyavasthA ca pAlayitavyAviti yuSmAn zikSayitvA yuSmAkaM manasAmasthairyyaM kRtvA yuSmAn sasandEhAn akurvvan EtAM kathAM vayam azRnma|

25 tatkAraNAd vayam EkamantraNAH santaH sabhAyAM sthitvA prabhO ryIzukhrISTasya nAmanimittaM mRtyumukhagatAbhyAmasmAkaM

26 priyabarNabbApaulAbhyAM sArddhaM manOnItalOkAnAM kESAnjcid yuSmAkaM sannidhau prESaNam ucitaM buddhavantaH|

27 atO yihUdAsIlau yuSmAn prati prESitavantaH, EtayO rmukhAbhyAM sarvvAM kathAM jnjAsyatha|

28 dEvatAprasAdabhakSyaM raktabhakSyaM galapIPanamAritaprANibhakSyaM vyabhicArakarmma cEmAni sarvvANi yuSmAbhistyAjyAni; EtatprayOjanIyAjnjAvyatirEkEna yuSmAkam upari bhAramanyaM na nyasituM pavitrasyAtmanO'smAkanjca ucitajnjAnam abhavat|

29 ataEva tEbhyaH sarvvEbhyaH svESu rakSitESu yUyaM bhadraM karmma kariSyatha| yuSmAkaM maggalaM bhUyAt|

30 tEे visRSTAH santa AntiyakhiyAnagara upasthAya lOkanivahaM saMgRhya patram adadan|

31 tatastE tatpatraM paThitvA sAntvanAM prApya sAnandA abhavan|

32 yihUdAsIlau ca svayaM pracArakau bhUtvA bhrAtRgaNaM nAnOpadizya tAn susthirAn akurutAm|

33 itthaM tau tatra taiH sAkaM katipayadinAni yApayitvA pazcAt prEritAnAM samIpE pratyAgamanArthaM tESAM sannidhEH kalyANEna visRSTAvabhavatAM|

34 kintu sIlastatra sthAtuM vAnjchitavAn|

35 aparaM paulabarNabbau bahavaH ziSyAzca lOkAn upadizya prabhOH susaMvAdaM pracArayanta AntiyakhiyAyAM kAlaM yApitavantaH|

36 katipayadinESu gatESu paulO barNabbAm avadat AgacchAvAM yESu nagarESvIzvarasya susaMvAdaM pracAritavantau tAni sarvvanagarANi punargatvA bhrAtaraH kIdRzAH santIti draSTuM tAn sAkSAt kurvvaH|

37 tEna mArkanAmnA vikhyAtaM yOhanaM sagginaM karttuM barNabbA matimakarOt,

38 kintu sa pUrvvaM tAbhyAM saha kAryyArthaM na gatvA pAmphUliyAdEzE tau tyaktavAn tatkAraNAt paulastaM sagginaM karttum anucitaM jnjAtavAn|

39 itthaM tayOratizayavirOdhasyOpasthitatvAt tau parasparaM pRthagabhavatAM tatO barNabbA mArkaM gRhItvA pOtEna kuprOpadvIpaM gatavAn;

40 kintu paulaH sIlaM manOnItaM kRtvA bhrAtRbhirIzvarAnugrahE samarpitaH san prasthAya

41 suriyAkilikiyAdEzAbhyAM maNPalIH sthirIkurvvan agacchat|

अस्मान् अनुसरणं कुर्वन्तु : १.



विज्ञापनम्