Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 10:44 - सत्यवेदः। Sanskrit NT in Devanagari

44 युष्माकं यो महान् भवितुमिच्छति स सर्व्वेषां किङ्करो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 যুষ্মাকং যো মহান্ ভৱিতুমিচ্ছতি স সৰ্ৱ্ৱেষাং কিঙ্কৰো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 যুষ্মাকং যো মহান্ ভৱিতুমিচ্ছতি স সর্ৱ্ৱেষাং কিঙ্করো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ယုၐ္မာကံ ယော မဟာန် ဘဝိတုမိစ္ဆတိ သ သရွွေၐာံ ကိင်္ကရော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 yuSmAkaM yO mahAn bhavitumicchati sa sarvvESAM kigkarO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

44 યુષ્માકં યો મહાન્ ભવિતુમિચ્છતિ સ સર્વ્વેષાં કિઙ્કરો ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:44
5 अन्तरसन्दर्भाः  

अपरं केनचित् त्वया सार्ध्दं विवादं कृत्वा तव परिधेयवसने जिघृतिते तस्मायुत्तरीयवसनमपि देहि।


किन्तु युष्माकं मध्ये न तथा भविष्यति, युष्माकं मध्ये यः प्राधान्यं वाञ्छति स युष्माकं सेवको भविष्यति,


यतो मनुष्यपुत्रः सेव्यो भवितुं नागतः सेवां कर्त्तां तथानेकेषां परित्राणस्य मूल्यरूपस्वप्राणं दातुञ्चागतः।


ततः स उपविश्य द्वादशशिष्यान् आहूय बभाषे यः कश्चित् मुख्यो भवितुमिच्छति स सर्व्वेभ्यो गौणः सर्व्वेषां सेवकश्च भवतु।


किन्तु स्वं शून्यं कृत्वा दासरूपी बभूव नराकृतिं लेभे च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्