Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 10:45 - सत्यवेदः। Sanskrit NT in Devanagari

45 यतो मनुष्यपुत्रः सेव्यो भवितुं नागतः सेवां कर्त्तां तथानेकेषां परित्राणस्य मूल्यरूपस्वप्राणं दातुञ्चागतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 যতো মনুষ্যপুত্ৰঃ সেৱ্যো ভৱিতুং নাগতঃ সেৱাং কৰ্ত্তাং তথানেকেষাং পৰিত্ৰাণস্য মূল্যৰূপস্ৱপ্ৰাণং দাতুঞ্চাগতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 যতো মনুষ্যপুত্রঃ সেৱ্যো ভৱিতুং নাগতঃ সেৱাং কর্ত্তাং তথানেকেষাং পরিত্রাণস্য মূল্যরূপস্ৱপ্রাণং দাতুঞ্চাগতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 ယတော မနုၐျပုတြး သေဝျော ဘဝိတုံ နာဂတး သေဝါံ ကရ္တ္တာံ တထာနေကေၐာံ ပရိတြာဏသျ မူလျရူပသွပြာဏံ ဒါတုဉ္စာဂတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 yatO manuSyaputraH sEvyO bhavituM nAgataH sEvAM karttAM tathAnEkESAM paritrANasya mUlyarUpasvaprANaM dAtunjcAgataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

45 યતો મનુષ્યપુત્રઃ સેવ્યો ભવિતું નાગતઃ સેવાં કર્ત્તાં તથાનેકેષાં પરિત્રાણસ્ય મૂલ્યરૂપસ્વપ્રાણં દાતુઞ્ચાગતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

45 yato manuSyaputraH sevyo bhavituM nAgataH sevAM karttAM tathAnekeSAM paritrANasya mUlyarUpasvaprANaM dAtuJcAgataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:45
16 अन्तरसन्दर्भाः  

इत्थं मनुजपुत्रः सेव्यो भवितुं नहि, किन्तु सेवितुं बहूनां परित्राणमूल्यार्थं स्वप्राणान् दातुञ्चागतः।


युष्माकं यो महान् भवितुमिच्छति स सर्व्वेषां किङ्करो भविष्यति।


तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अहञ्च मेषार्थं प्राणत्यागं करोमि।


यद्यहं प्रभु र्गुरुश्च सन् युष्माकं पादान् प्रक्षालितवान् तर्हि युष्माकमपि परस्परं पादप्रक्षालनम् उचितम्।


यतो वयं तेन यद् ईश्वरीयपुण्यं भवामस्तदर्थं पापेन सह यस्य ज्ञातेयं नासीत् स एव तेनास्माकं विनिमयेन पापः कृतः।


यूयञ्चास्मत्प्रभो र्यीशुख्रीष्टस्यानुग्रहं जानीथ यतस्तस्य निर्धनत्वेन यूयं यद् धनिनो भवथ तदर्थं स धनी सन्नपि युष्मत्कृते निर्धनोऽभवत्।


ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"


यतः स यथास्मान् सर्व्वस्माद् अधर्म्मात् मोचयित्वा निजाधिकारस्वरूपं सत्कर्म्मसूत्सुकम् एकं प्रजावर्गं पावयेत् तदर्थम् अस्माकं कृते आत्मदानं कृतवान्।


यद्यपि पुत्रोऽभवत् तथापि यैरक्लिश्यत तैराज्ञाग्रहणम् अशिक्षत।


निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्