Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 9:42 - सत्यवेदः। Sanskrit NT in Devanagari

42 ततस्तस्मिन्नागतमात्रे भूतस्तं भूमौ पातयित्वा विददार; तदा यीशुस्तममेध्यं भूतं तर्जयित्वा बालकं स्वस्थं कृत्वा तस्य पितरि समर्पयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 ততস্তস্মিন্নাগতমাত্ৰে ভূতস্তং ভূমৌ পাতযিৎৱা ৱিদদাৰ; তদা যীশুস্তমমেধ্যং ভূতং তৰ্জযিৎৱা বালকং স্ৱস্থং কৃৎৱা তস্য পিতৰি সমৰ্পযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 ততস্তস্মিন্নাগতমাত্রে ভূতস্তং ভূমৌ পাতযিৎৱা ৱিদদার; তদা যীশুস্তমমেধ্যং ভূতং তর্জযিৎৱা বালকং স্ৱস্থং কৃৎৱা তস্য পিতরি সমর্পযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တတသ္တသ္မိန္နာဂတမာတြေ ဘူတသ္တံ ဘူမော် ပါတယိတွာ ဝိဒဒါရ; တဒါ ယီၑုသ္တမမေဓျံ ဘူတံ တရ္ဇယိတွာ ဗာလကံ သွသ္ထံ ကၖတွာ တသျ ပိတရိ သမရ္ပယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tatastasminnAgatamAtrE bhUtastaM bhUmau pAtayitvA vidadAra; tadA yIzustamamEdhyaM bhUtaM tarjayitvA bAlakaM svasthaM kRtvA tasya pitari samarpayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

42 તતસ્તસ્મિન્નાગતમાત્રે ભૂતસ્તં ભૂમૌ પાતયિત્વા વિદદાર; તદા યીશુસ્તમમેધ્યં ભૂતં તર્જયિત્વા બાલકં સ્વસ્થં કૃત્વા તસ્ય પિતરિ સમર્પયામાસ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

42 tatastasminnAgatamAtre bhUtastaM bhUmau pAtayitvA vidadAra; tadA yIzustamamedhyaM bhUtaM tarjayitvA bAlakaM svasthaM kRtvA tasya pitari samarpayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:42
12 अन्तरसन्दर्भाः  

ततस्तत्सन्निधिं स आनीयत किन्तु तं दृष्ट्वैव भूतो बालकं धृतवान्; स च भूमौ पतित्वा फेणायमानो लुलोठ।


तस्मात् स मृतो जनस्तत्क्षणमुत्थाय कथां प्रकथितः; ततो यीशुस्तस्य मातरि तं समर्पयामास।


भूतेन धृतः सन् सं प्रसभं चीच्छब्दं करोति तन्मुखात् फेणा निर्गच्छन्ति च, भूत इत्थं विदार्य्य क्लिष्ट्वा प्रायशस्तं न त्यजति।


तदा यीशुरवादीत्, रे आविश्वासिन् विपथगामिन् वंश कतिकालान् युष्माभिः सह स्थास्याम्यहं युष्माकम् आचरणानि च सहिष्ये? तव पुत्रमिहानय।


ईश्वरस्य महाशक्तिम् इमां विलोक्य सर्व्वे चमच्चक्रुः; इत्थं यीशोः सर्व्वाभिः क्रियाभिः सर्व्वैर्लोकैराश्चर्य्ये मन्यमाने सति स शिष्यान् बभाषे,


ततस्ते वाहयित्वा द्वित्रान् क्रोशान् गताः पश्चाद् यीशुं जलधेरुपरि पद्भ्यां व्रजन्तं नौकान्तिकम् आगच्छन्तं विलोक्य त्रासयुक्ता अभवन्


ततः पितरस्तस्याः करौ धृत्वा उत्तोल्य पवित्रलोकान् विधवाश्चाहूय तेषां निकटे सजीवां तां समार्पयत्।


तस्माद् आनन्दतु स्वर्गो हृष्यन्तां तन्निवामिनः। हा भूमिसागरौ तापो युवामेवाक्रमिष्यति। युवयोरवतीर्णो यत् शैतानो ऽतीव कापनः। अल्पो मे समयो ऽस्त्येतच्चापि तेनावगम्यते॥


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्