Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 21:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতোন্যে স্ৱপ্ৰাজ্যধনেভ্য ঈশ্ৱৰায কিঞ্চিৎ ন্যক্ষেপ্সুঃ, কিন্তু দৰিদ্ৰেযং ৱিধৱা দিনযাপনাৰ্থং স্ৱস্য যৎ কিঞ্চিৎ স্থিতং তৎ সৰ্ৱ্ৱং ন্যক্ষেপ্সীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতোন্যে স্ৱপ্রাজ্যধনেভ্য ঈশ্ৱরায কিঞ্চিৎ ন্যক্ষেপ্সুঃ, কিন্তু দরিদ্রেযং ৱিধৱা দিনযাপনার্থং স্ৱস্য যৎ কিঞ্চিৎ স্থিতং তৎ সর্ৱ্ৱং ন্যক্ষেপ্সীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတောနျေ သွပြာဇျဓနေဘျ ဤၑွရာယ ကိဉ္စိတ် နျက္ၐေပ္သုး, ကိန္တု ဒရိဒြေယံ ဝိဓဝါ ဒိနယာပနာရ္ထံ သွသျ ယတ် ကိဉ္စိတ် သ္ထိတံ တတ် သရွွံ နျက္ၐေပ္သီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatOnyE svaprAjyadhanEbhya IzvarAya kinjcit nyakSEpsuH, kintu daridrEyaM vidhavA dinayApanArthaM svasya yat kinjcit sthitaM tat sarvvaM nyakSEpsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યતોન્યે સ્વપ્રાજ્યધનેભ્ય ઈશ્વરાય કિઞ્ચિત્ ન્યક્ષેપ્સુઃ, કિન્તુ દરિદ્રેયં વિધવા દિનયાપનાર્થં સ્વસ્ય યત્ કિઞ્ચિત્ સ્થિતં તત્ સર્વ્વં ન્યક્ષેપ્સીત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:4
7 अन्तरसन्दर्भाः  

यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।


तयोः कनिष्ठः पुत्रः पित्रे कथयामास, हे पितस्तव सम्पत्त्या यमंशं प्राप्स्याम्यहं विभज्य तं देहि, ततः पिता निजां सम्पत्तिं विभज्य ताभ्यां ददौ।


ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्,


द्वादशवर्षाणि प्रदररोगग्रस्ता नाना वैद्यैश्चिकित्सिता सर्व्वस्वं व्ययित्वापि स्वास्थ्यं न प्राप्ता या योषित् सा यीशोः पश्चादागत्य तस्य वस्त्रग्रन्थिं पस्पर्श।


तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय


यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्