Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 21:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yatOnyE svaprAjyadhanEbhya IzvarAya kinjcit nyakSEpsuH, kintu daridrEyaM vidhavA dinayApanArthaM svasya yat kinjcit sthitaM tat sarvvaM nyakSEpsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय किञ्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् किञ्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যতোন্যে স্ৱপ্ৰাজ্যধনেভ্য ঈশ্ৱৰায কিঞ্চিৎ ন্যক্ষেপ্সুঃ, কিন্তু দৰিদ্ৰেযং ৱিধৱা দিনযাপনাৰ্থং স্ৱস্য যৎ কিঞ্চিৎ স্থিতং তৎ সৰ্ৱ্ৱং ন্যক্ষেপ্সীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যতোন্যে স্ৱপ্রাজ্যধনেভ্য ঈশ্ৱরায কিঞ্চিৎ ন্যক্ষেপ্সুঃ, কিন্তু দরিদ্রেযং ৱিধৱা দিনযাপনার্থং স্ৱস্য যৎ কিঞ্চিৎ স্থিতং তৎ সর্ৱ্ৱং ন্যক্ষেপ্সীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယတောနျေ သွပြာဇျဓနေဘျ ဤၑွရာယ ကိဉ္စိတ် နျက္ၐေပ္သုး, ကိန္တု ဒရိဒြေယံ ဝိဓဝါ ဒိနယာပနာရ္ထံ သွသျ ယတ် ကိဉ္စိတ် သ္ထိတံ တတ် သရွွံ နျက္ၐေပ္သီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યતોન્યે સ્વપ્રાજ્યધનેભ્ય ઈશ્વરાય કિઞ્ચિત્ ન્યક્ષેપ્સુઃ, કિન્તુ દરિદ્રેયં વિધવા દિનયાપનાર્થં સ્વસ્ય યત્ કિઞ્ચિત્ સ્થિતં તત્ સર્વ્વં ન્યક્ષેપ્સીત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 yatonye svaprAjyadhanebhya IzvarAya kiJcit nyakSepsuH, kintu daridreyaM vidhavA dinayApanArthaM svasya yat kiJcit sthitaM tat sarvvaM nyakSepsIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:4
7 अन्तरसन्दर्भाः  

yatastE prabhUtadhanasya kinjcit nirakSipan kintu dInEyaM svadinayApanayOgyaM kinjcidapi na sthApayitvA sarvvasvaM nirakSipat|


tayOH kaniSThaH putraH pitrE kathayAmAsa, hE pitastava sampattyA yamaMzaM prApsyAmyahaM vibhajya taM dEhi, tataH pitA nijAM sampattiM vibhajya tAbhyAM dadau|


tatO yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridrEyaM vidhavA sarvvEbhyOdhikaM nyakSEpsIt,


dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|


tESAM madhyE kasyApi dravyanyUnatA nAbhavad yatastESAM gRhabhUmyAdyA yAH sampattaya Asan tA vikrIya


yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAt sO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्