Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 21:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 तत्र शिष्यगणस्य साक्षात्करणाय वयं तत्र सप्तदिनानि स्थितवन्तः पश्चात्ते पवित्रेणात्मना पौलं व्याहरन् त्वं यिरूशालम्नगरं मा गमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তত্ৰ শিষ্যগণস্য সাক্ষাৎকৰণায ৱযং তত্ৰ সপ্তদিনানি স্থিতৱন্তঃ পশ্চাত্তে পৱিত্ৰেণাত্মনা পৌলং ৱ্যাহৰন্ ৎৱং যিৰূশালম্নগৰং মা গমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তত্র শিষ্যগণস্য সাক্ষাৎকরণায ৱযং তত্র সপ্তদিনানি স্থিতৱন্তঃ পশ্চাত্তে পৱিত্রেণাত্মনা পৌলং ৱ্যাহরন্ ৎৱং যিরূশালম্নগরং মা গমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတြ ၑိၐျဂဏသျ သာက္ၐာတ္ကရဏာယ ဝယံ တတြ သပ္တဒိနာနိ သ္ထိတဝန္တး ပၑ္စာတ္တေ ပဝိတြေဏာတ္မနာ ပေါ်လံ ဝျာဟရန် တွံ ယိရူၑာလမ္နဂရံ မာ ဂမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tatra ziSyagaNasya sAkSAtkaraNAya vayaM tatra saptadinAni sthitavantaH pazcAttE pavitrENAtmanA paulaM vyAharan tvaM yirUzAlamnagaraM mA gamaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તત્ર શિષ્યગણસ્ય સાક્ષાત્કરણાય વયં તત્ર સપ્તદિનાનિ સ્થિતવન્તઃ પશ્ચાત્તે પવિત્રેણાત્મના પૌલં વ્યાહરન્ ત્વં યિરૂશાલમ્નગરં મા ગમઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:4
11 अन्तरसन्दर्भाः  

अपरं यूयं यत् पुरं यञ्च ग्रामं प्रविशथ, तत्र यो जनो योग्यपात्रं तमवगत्य यानकालं यावत् तत्र तिष्ठत।


ततस्तौ मण्डलीस्थलोकैः सभां कृत्वा संवत्सरमेकं यावद् बहुलोकान् उपादिशतां; तस्मिन् आन्तियखियानगरे शिष्याः प्रथमं ख्रीष्टीयनाम्ना विख्याता अभवन्।


करिन्थनगर आपल्लसः स्थितिकाले पौल उत्तरप्रदेशैरागच्छन् इफिषनगरम् उपस्थितवान्। तत्र कतिपयशिष्यान् साक्षत् प्राप्य तान् अपृच्छत्,


ततः कैसरियानगरनिवासिनः कतिपयाः शिष्या अस्माभिः सार्द्धम् इत्वा कृप्रीयेन म्नासन्नाम्ना येन प्राचीनशिष्येन सार्द्धम् अस्माभि र्वस्तव्यं तस्य समीपम् अस्मान् नीतवन्तः।


ततोऽस्मासु तत्रत्यं भ्रातृगणं प्राप्तेषु ते स्वैः सार्द्धम् अस्मान् सप्त दिनानि स्थापयितुम् अयतन्त, इत्थं वयं रोमानगरम् प्रत्यगच्छाम।


मम नामनिमित्तञ्च तेन कियान् महान् क्लेशो भोक्तव्य एतत् तं दर्शयिष्यामि।


मम शृङ्खलेन न त्रपित्वा रोमानगरे उपस्थितिसमये यत्नेन मां मृगयित्वा ममोद्देशं प्राप्तवान्।


तत्र प्रभो र्दिने आत्मनाविष्टो ऽहं स्वपश्चात् तूरीध्वनिवत् महारवम् अश्रौषं,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्