Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 21:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tatra ziSyagaNasya sAkSAtkaraNAya vayaM tatra saptadinAni sthitavantaH pazcAttE pavitrENAtmanA paulaM vyAharan tvaM yirUzAlamnagaraM mA gamaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तत्र शिष्यगणस्य साक्षात्करणाय वयं तत्र सप्तदिनानि स्थितवन्तः पश्चात्ते पवित्रेणात्मना पौलं व्याहरन् त्वं यिरूशालम्नगरं मा गमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তত্ৰ শিষ্যগণস্য সাক্ষাৎকৰণায ৱযং তত্ৰ সপ্তদিনানি স্থিতৱন্তঃ পশ্চাত্তে পৱিত্ৰেণাত্মনা পৌলং ৱ্যাহৰন্ ৎৱং যিৰূশালম্নগৰং মা গমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তত্র শিষ্যগণস্য সাক্ষাৎকরণায ৱযং তত্র সপ্তদিনানি স্থিতৱন্তঃ পশ্চাত্তে পৱিত্রেণাত্মনা পৌলং ৱ্যাহরন্ ৎৱং যিরূশালম্নগরং মা গমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတြ ၑိၐျဂဏသျ သာက္ၐာတ္ကရဏာယ ဝယံ တတြ သပ္တဒိနာနိ သ္ထိတဝန္တး ပၑ္စာတ္တေ ပဝိတြေဏာတ္မနာ ပေါ်လံ ဝျာဟရန် တွံ ယိရူၑာလမ္နဂရံ မာ ဂမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તત્ર શિષ્યગણસ્ય સાક્ષાત્કરણાય વયં તત્ર સપ્તદિનાનિ સ્થિતવન્તઃ પશ્ચાત્તે પવિત્રેણાત્મના પૌલં વ્યાહરન્ ત્વં યિરૂશાલમ્નગરં મા ગમઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 21:4
11 अन्तरसन्दर्भाः  

aparaM yUyaM yat puraM yanjca grAmaM pravizatha, tatra yO janO yOgyapAtraM tamavagatya yAnakAlaM yAvat tatra tiSThata|


tatastau maNPalIsthalOkaiH sabhAM kRtvA saMvatsaramEkaM yAvad bahulOkAn upAdizatAM; tasmin AntiyakhiyAnagarE ziSyAH prathamaM khrISTIyanAmnA vikhyAtA abhavan|


karinthanagara ApallasaH sthitikAlE paula uttarapradEzairAgacchan iphiSanagaram upasthitavAn| tatra katipayaziSyAn sAkSat prApya tAn apRcchat,


tataH kaisariyAnagaranivAsinaH katipayAH ziSyA asmAbhiH sArddham itvA kRprIyEna mnAsannAmnA yEna prAcInaziSyEna sArddham asmAbhi rvastavyaM tasya samIpam asmAn nItavantaH|


tatO'smAsu tatratyaM bhrAtRgaNaM prAptESu tE svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM rOmAnagaram pratyagacchAma|


mama nAmanimittanjca tEna kiyAn mahAn klEzO bhOktavya Etat taM darzayiSyAmi|


mama zRgkhalEna na trapitvA rOmAnagarE upasthitisamayE yatnEna mAM mRgayitvA mamOddEzaM prAptavAn|


tatra prabhO rdinE AtmanAviSTO 'haM svapazcAt tUrIdhvanivat mahAravam azrauSaM,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्