Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 11:34 - सत्यवेदः। Sanskrit NT in Devanagari

34 यश्च बुभुक्षितः स स्वगृहे भुङ्क्तां। दण्डप्राप्तये युष्माभि र्न समागम्यतां। एतद्भिन्नं यद् आदेष्टव्यं तद् युष्मत्समीपागमनकाले मयादेक्ष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 যশ্চ বুভুক্ষিতঃ স স্ৱগৃহে ভুঙ্ক্তাং| দণ্ডপ্ৰাপ্তযে যুষ্মাভি ৰ্ন সমাগম্যতাং| এতদ্ভিন্নং যদ্ আদেষ্টৱ্যং তদ্ যুষ্মৎসমীপাগমনকালে মযাদেক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 যশ্চ বুভুক্ষিতঃ স স্ৱগৃহে ভুঙ্ক্তাং| দণ্ডপ্রাপ্তযে যুষ্মাভি র্ন সমাগম্যতাং| এতদ্ভিন্নং যদ্ আদেষ্টৱ্যং তদ্ যুষ্মৎসমীপাগমনকালে মযাদেক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ယၑ္စ ဗုဘုက္ၐိတး သ သွဂၖဟေ ဘုင်္က္တာံ၊ ဒဏ္ဍပြာပ္တယေ ယုၐ္မာဘိ ရ္န သမာဂမျတာံ၊ ဧတဒ္ဘိန္နံ ယဒ် အာဒေၐ္ဋဝျံ တဒ် ယုၐ္မတ္သမီပါဂမနကာလေ မယာဒေက္ၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayE yuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tad yuSmatsamIpAgamanakAlE mayAdEkSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 યશ્ચ બુભુક્ષિતઃ સ સ્વગૃહે ભુઙ્ક્તાં| દણ્ડપ્રાપ્તયે યુષ્માભિ ર્ન સમાગમ્યતાં| એતદ્ભિન્નં યદ્ આદેષ્ટવ્યં તદ્ યુષ્મત્સમીપાગમનકાલે મયાદેક્ષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:34
9 अन्तरसन्दर्भाः  

हे मम भ्रातरः, भोजनार्थं मिलितानां युष्माकम् एकेनेतरोऽनुगृह्यतां।


पवित्रलोकानां कृते योऽर्थसंग्रहस्तमधि गालातीयदेशस्य समाजा मया यद् आदिष्टास्तद् युष्माभिरपि क्रियतां।


ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।


साम्प्रतं माकिदनियादेशमहं पर्य्यटामि तं पर्य्यट्य युष्मत्समीपम् आगमिष्यामि।


इत्यर्थं सर्व्वेषु धर्म्मसमाजेषु सर्व्वत्र ख्रीष्टधर्म्मयोग्या ये विधयो मयोपदिश्यन्ते तान् यो युष्मान् स्मारयिष्यत्येवम्भूतं प्रभोः कृते प्रियं विश्वासिनञ्च मदीयतनयं तीमथियं युष्माकं समीपं प्रेषितवानहं।


किन्तु यदि प्रभेरिच्छा भवति तर्ह्यहमविलम्बं युष्मत्समीपमुपस्थाय तेषां दर्पध्मातानां लोकानां वाचं ज्ञास्यामीति नहि सामर्थ्यमेव ज्ञास्यामि।


एकैको जनः परमेश्वराल्लब्धं यद् भजते यस्याञ्चावस्थायाम् ईश्वरेणाह्वायि तदनुसारेणैवाचरतु तदहं सर्व्वसमाजस्थान् आदिशामि।


त्वं यद् असम्पूर्णकार्य्याणि सम्पूरये र्मदीयादेशाच्च प्रतिनगरं प्राचीनगणान् नियोजयेस्तदर्थमहं त्वां क्रीत्युपद्वीपे स्थापयित्वा गतवान्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्