Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




रोमियों 4:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 asmAkaM pUrvvapuruSa ibrAhIm kAyikakriyayA kiM labdhavAn Etadadhi kiM vadiSyAmaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अस्माकं पूर्व्वपुरुष इब्राहीम् कायिकक्रियया किं लब्धवान् एतदधि किं वदिष्यामः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অস্মাকং পূৰ্ৱ্ৱপুৰুষ ইব্ৰাহীম্ কাযিকক্ৰিযযা কিং লব্ধৱান্ এতদধি কিং ৱদিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অস্মাকং পূর্ৱ্ৱপুরুষ ইব্রাহীম্ কাযিকক্রিযযা কিং লব্ধৱান্ এতদধি কিং ৱদিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အသ္မာကံ ပူရွွပုရုၐ ဣဗြာဟီမ် ကာယိကကြိယယာ ကိံ လဗ္ဓဝါန် ဧတဒဓိ ကိံ ဝဒိၐျာမး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અસ્માકં પૂર્વ્વપુરુષ ઇબ્રાહીમ્ કાયિકક્રિયયા કિં લબ્ધવાન્ એતદધિ કિં વદિષ્યામઃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:1
18 अन्तरसन्दर्भाः  

kintvasmAkaM tAta ibrAhIm astIti svESu manaHsu cIntayantO mA vyAharata| yatO yuSmAn ahaM vadAmi, Izvara EtEbhyaH pASANEbhya ibrAhImaH santAnAn utpAdayituM zaknOti|


tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manObhi rna kathayitvA yUyaM manaHparivarttanayOgyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANEbhya EtEbhya Izvara ibrAhImaH santAnOtpAdanE samarthaH|


tadA tE pratyavAdiSuH vayam ibrAhImO vaMzaH kadApi kasyApi dAsA na jAtAstarhi yuSmAkaM muktti rbhaviSyatIti vAkyaM kathaM bravISi?


tarhi tvaM kim asmAkaM pUrvvapuruSAd ibrAhImOpi mahAn? yasmAt sOpi mRtaH bhaviSyadvAdinOpi mRtAH tvaM svaM kaM pumAMsaM manuSE?


yuSmAkaM pUrvvapuruSa ibrAhIm mama samayaM draSTum atIvAvAnjchat tannirIkSyAnandacca|


hE ibrAhImO vaMzajAtA bhrAtarO hE IzvarabhItAH sarvvalOkA yuSmAn prati paritrANasya kathaiSA prEritA|


asmAkaM sa prabhu ryIzuH khrISTaH zArIrikasambandhEna dAyUdO vaMzOdbhavaH


asmAkam anyAyEna yadIzvarasya nyAyaH prakAzatE tarhi kiM vadiSyAmaH? ahaM mAnuSANAM kathAmiva kathAM kathayAmi, IzvaraH samucitaM daNPaM dattvA kim anyAyI bhaviSyati?


ataEva sA pratijnjA yad anugrahasya phalaM bhavEt tadarthaM vizvAsamUlikA yatastathAtvE tadvaMzasamudAyaM prati arthatO yE vyavasthayA tadvaMzasambhavAH kEvalaM tAn prati nahi kintu ya ibrAhImIyavizvAsEna tatsambhavAstAnapi prati sA pratijnjA sthAsnurbhavati|


prabhUtarUpENa yad anugrahaH prakAzatE tadarthaM pApE tiSThAma iti vAkyaM kiM vayaM vadiSyAmaH? tanna bhavatu|


tarhi vayaM kiM brUmaH? vyavasthA kiM pApajanikA bhavati? nEtthaM bhavatu| vyavasthAm avidyamAnAyAM pApaM kim ityahaM nAvEdaM; kinjca lObhaM mA kArSIriti cEd vyavasthAgranthE likhitaM nAbhaviSyat tarhi lObhaH kimbhUtastadahaM nAjnjAsyaM|


ityatra vayaM kiM brUmaH? IzvarO yadyasmAkaM sapakSO bhavati tarhi kO vipakSO'smAkaM?


tE kim ibrilOkAH? ahamapIbrI| tE kim isrAyElIyAH? ahamapIsrAyElIyaH| tE kim ibrAhImO vaMzAH? ahamapIbrAhImO vaMzaH|


aparam asmAkaM zArIrikajanmadAtArO'smAkaM zAstikAriNO'bhavan tE cAsmAbhiH sammAnitAstasmAd ya AtmanAM janayitA vayaM kiM tatO'dhikaM tasya vazIbhUya na jIviSyAmaH?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्