Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




रोमियों 4:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sa yadi nijakriyAbhyaH sapuNyO bhavEt tarhi tasyAtmazlAghAM karttuM panthA bhavEditi satyaM, kintvIzvarasya samIpE nahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 स यदि निजक्रियाभ्यः सपुण्यो भवेत् तर्हि तस्यात्मश्लाघां कर्त्तुं पन्था भवेदिति सत्यं, किन्त्वीश्वरस्य समीपे नहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 স যদি নিজক্ৰিযাভ্যঃ সপুণ্যো ভৱেৎ তৰ্হি তস্যাত্মশ্লাঘাং কৰ্ত্তুং পন্থা ভৱেদিতি সত্যং, কিন্ত্ৱীশ্ৱৰস্য সমীপে নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 স যদি নিজক্রিযাভ্যঃ সপুণ্যো ভৱেৎ তর্হি তস্যাত্মশ্লাঘাং কর্ত্তুং পন্থা ভৱেদিতি সত্যং, কিন্ত্ৱীশ্ৱরস্য সমীপে নহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သ ယဒိ နိဇကြိယာဘျး သပုဏျော ဘဝေတ် တရှိ တသျာတ္မၑ္လာဃာံ ကရ္တ္တုံ ပန္ထာ ဘဝေဒိတိ သတျံ, ကိန္တွီၑွရသျ သမီပေ နဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 સ યદિ નિજક્રિયાભ્યઃ સપુણ્યો ભવેત્ તર્હિ તસ્યાત્મશ્લાઘાં કર્ત્તું પન્થા ભવેદિતિ સત્યં, કિન્ત્વીશ્વરસ્ય સમીપે નહિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:2
21 अन्तरसन्दर्भाः  

IzvaraM prati yIzukhrISTEna mama zlAghAkaraNasya kAraNam AstE|


ataEva yadvad likhitamAstE tadvat, yaH kazcit zlAghamAnaH syAt zlAghatAM prabhunA sa hi|


aparAt kastvAM vizESayati? tubhyaM yanna datta tAdRzaM kiM dhArayasi? adattEnEva dattEna vastunA kutaH zlAghasE?


susaMvAdaghESaNAt mama yazO na jAyatE yatastadghOSaNaM mamAvazyakaM yadyahaM susaMvAdaM na ghOSayEyaM tarhi mAM dhik|


yE chidramanviSyanti tE yat kimapi chidraM na labhantE tadarthamEva tat karmma mayA kriyatE kAriSyatE ca tasmAt tE yEna zlAghantE tEnAsmAkaM samAnA bhaviSyanti|


anEna vayaM yuSmAkaM sannidhau punaH svAn prazaMsAma iti nahi kintu yE manO vinA mukhaiH zlAghantE tEbhyaH pratyuttaradAnAya yUyaM yathAsmAbhiH zlAghituM zaknutha tAdRzam upAyaM yuSmabhyaM vitarAmaH|


kintu yIzukhrISTE yO vizvAsastatsambandhiyAH pratijnjAyAH phalaM yad vizvAsilOkEbhyO dIyatE tadarthaM zAstradAtA sarvvAn pApAdhInAn gaNayati|


tat karmmaNAM phalam api nahi, ataH kEnApi na zlAghitavyaM|


yatO hEtOrahaM yat khrISTaM labhEya vyavasthAtO jAtaM svakIyapuNyanjca na dhArayan kintu khrISTE vizvasanAt labhyaM yat puNyam IzvarENa vizvAsaM dRSTvA dIyatE tadEva dhArayan yat khrISTE vidyEya tadarthaM tasyAnurOdhAt sarvvESAM kSatiM svIkRtya tAni sarvvANyavakarAniva manyE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्