Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 4:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদানীং যীশুস্তমৱোচৎ, দূৰীভৱ প্ৰতাৰক, লিখিতমিদম্ আস্তে, "ৎৱযা নিজঃ প্ৰভুঃ পৰমেশ্ৱৰঃ প্ৰণম্যঃ কেৱলঃ স সেৱ্যশ্চ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদানীং যীশুস্তমৱোচৎ, দূরীভৱ প্রতারক, লিখিতমিদম্ আস্তে, "ৎৱযা নিজঃ প্রভুঃ পরমেশ্ৱরঃ প্রণম্যঃ কেৱলঃ স সেৱ্যশ্চ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒါနီံ ယီၑုသ္တမဝေါစတ်, ဒူရီဘဝ ပြတာရက, လိခိတမိဒမ် အာသ္တေ, "တွယာ နိဇး ပြဘုး ပရမေၑွရး ပြဏမျး ကေဝလး သ သေဝျၑ္စ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તદાનીં યીશુસ્તમવોચત્, દૂરીભવ પ્રતારક, લિખિતમિદમ્ આસ્તે, "ત્વયા નિજઃ પ્રભુઃ પરમેશ્વરઃ પ્રણમ્યઃ કેવલઃ સ સેવ્યશ્ચ| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 tadAnIM yIzustamavocat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH paramezvaraH praNamyaH kevalaH sa sevyazca|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:10
30 अन्तरसन्दर्भाः  

kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rOcatE|


atha sa catvAriMzaddinAni tasmin sthAnE vanyapazubhiH saha tiSThan zaitAnA parIkSitaH; pazcAt svargIyadUtAstaM siSEvirE|


tadAnIM sa tAn jagAda, vidyutamiva svargAt patantaM zaitAnam adarzam|


tathaiva zaitAnapi svalOkAn yadi viruNaddhi tadA tasya rAjyaM kathaM sthAsyati? bAlasibUbAhaM bhUtAn tyAjayAmi yUyamiti vadatha|


tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavArE na mOcayitavyA?


Etastin samayE dvAdazaziSyESu gaNita ISkariyOtIyarUPhimAn yO yihUdAstasyAntaHkaraNaM zaitAnAzritatvAt


aparaM prabhuruvAca, hE zimOn pazya tita_unA dhAnyAnIva yuSmAn zaitAn cAlayitum aicchat,


tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAstE, nijaM prabhuM paramEzvaraM bhajasva kEvalaM tamEva sEvasva ca|


tasmin dattE sati zaitAn tamAzrayat; tadA yIzustam avadat tvaM yat kariSyasi tat kSipraM kuru|


yathA tE mayi vizvasya pavitrIkRtAnAM madhyE bhAgaM prApnuvanti tadabhiprAyENa tESAM jnjAnacakSUMSi prasannAni karttuM tathAndhakArAd dIptiM prati zaitAnAdhikArAcca IzvaraM prati matIH parAvarttayituM tESAM samIpaM tvAM prESyAmi|


tasmAt pitarOkathayat hE anAniya bhUmE rmUlyaM kinjcit saggOpya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayitunjca zaitAn kutastavAntaHkaraNE pravRttimajanayat?


sa naraH zarIranAzArthamasmAbhiH zayatAnO hastE samarpayitavyastatO'smAkaM prabhO ryIzO rdivasE tasyAtmA rakSAM gantuM zakSyati|


upOSaNaprArthanayOH sEvanArtham EkamantraNAnAM yuSmAkaM kiyatkAlaM yAvad yA pRthaksthiti rbhavati tadanyO vicchEdO yuSmanmadhyE na bhavatu, tataH param indriyANAm adhairyyAt zayatAn yad yuSmAn parIkSAM na nayEt tadarthaM punarEkatra milata|


taccAzcaryyaM nahi; yataH svayaM zayatAnapi tEjasvidUtasya vEzaM dhArayati,


aparam utkRSTadarzanaprAptitO yadaham AtmAbhimAnI na bhavAmi tadarthaM zarIravEdhakam EkaM zUlaM mahyam adAyi tat madIyAtmAbhimAnanivAraNArthaM mama tAPayitA zayatAnO dUtaH|


zayatAnaH kalpanAsmAbhirajnjAtA nahi, atO vayaM yat tEna na vanjcyAmahE tadartham asmAbhiH sAvadhAnai rbhavitavyaM|


ataEva yUyam Izvarasya vazyA bhavata zayatAnaM saMrundha tEna sa yuSmattaH palAyiSyatE|


atO vizvAsE susthirAstiSThantastEna sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klEzA varttanta iti jAnIta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्