Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 4:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yadi tvaM daNPavad bhavan mAM praNamEstarhyaham EtAni tubhyaM pradAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यदि त्वं दण्डवद् भवन् मां प्रणमेस्तर्ह्यहम् एतानि तुभ्यं प्रदास्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যদি ৎৱং দণ্ডৱদ্ ভৱন্ মাং প্ৰণমেস্তৰ্হ্যহম্ এতানি তুভ্যং প্ৰদাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যদি ৎৱং দণ্ডৱদ্ ভৱন্ মাং প্রণমেস্তর্হ্যহম্ এতানি তুভ্যং প্রদাস্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယဒိ တွံ ဒဏ္ဍဝဒ် ဘဝန် မာံ ပြဏမေသ္တရှျဟမ် ဧတာနိ တုဘျံ ပြဒါသျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 યદિ ત્વં દણ્ડવદ્ ભવન્ માં પ્રણમેસ્તર્હ્યહમ્ એતાનિ તુભ્યં પ્રદાસ્યામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 yadi tvaM daNDavad bhavan mAM praNamestarhyaham etAni tubhyaM pradAsyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 4:9
21 अन्तरसन्दर्भाः  

yadi yuSmAkaM karESu yIzuM samarpayAmi, tarhi kiM dAsyatha? tadAnIM tE tasmai triMzanmudrA dAtuM sthirIkRtavantaH|


tadAnIM yIzustamavOcat, dUrIbhava pratAraka, likhitamidam AstE, "tvayA nijaH prabhuH paramEzvaraH praNamyaH kEvalaH sa sEvyazca|"


adhunA jagatOsya vicAra: sampatsyatE, adhunAsya jagata: patI rAjyAt cyOSyati|


yadA zaitAn taM parahastESu samarpayituM zimOnaH putrasya ISkAriyOtiyasya yihUdA antaHkaraNE kupravRttiM samArpayat,


itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|


EtajjagatO'dhipati rdaNPAjnjAM prApnOti tasmAd daNPE prabOdhaM janayiSyati|


yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti|


aparaM sa garvvitO bhUtvA yat zayatAna iva daNPayOgyO na bhavEt tadarthaM tEna navaziSyENa na bhavitavyaM|


anantaraM ahaM tasya caraNayOrantikE nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiSTha maivaM kuru yIzOH sAkSyaviziSTaistava bhrAtRbhistvayA ca sahadAsO 'haM| IzvaramEva praNama yasmAd yIzOH sAkSyaM bhaviSyadvAkyasya sAraM|


aparaM tasya paricchada urasi ca rAjnjAM rAjA prabhUnAM prabhuzcEti nAma nikhitamasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्