Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 3:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 অপৰম্ অহং মনঃপৰাৱৰ্ত্তনসূচকেন মজ্জনেন যুষ্মান্ মজ্জযামীতি সত্যং, কিন্তু মম পশ্চাদ্ য আগচ্ছতি, স মত্তোপি মহান্, অহং তদীযোপানহৌ ৱোঢুমপি নহি যোগ্যোস্মি, স যুষ্মান্ ৱহ্নিৰূপে পৱিত্ৰ আত্মনি সংমজ্জযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 অপরম্ অহং মনঃপরাৱর্ত্তনসূচকেন মজ্জনেন যুষ্মান্ মজ্জযামীতি সত্যং, কিন্তু মম পশ্চাদ্ য আগচ্ছতি, স মত্তোপি মহান্, অহং তদীযোপানহৌ ৱোঢুমপি নহি যোগ্যোস্মি, স যুষ্মান্ ৱহ্নিরূপে পৱিত্র আত্মনি সংমজ্জযিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 အပရမ် အဟံ မနးပရာဝရ္တ္တနသူစကေန မဇ္ဇနေန ယုၐ္မာန် မဇ္ဇယာမီတိ သတျံ, ကိန္တု မမ ပၑ္စာဒ် ယ အာဂစ္ဆတိ, သ မတ္တောပိ မဟာန်, အဟံ တဒီယောပါနဟော် ဝေါဎုမပိ နဟိ ယောဂျောသ္မိ, သ ယုၐ္မာန် ဝဟ္နိရူပေ ပဝိတြ အာတ္မနိ သံမဇ္ဇယိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 અપરમ્ અહં મનઃપરાવર્ત્તનસૂચકેન મજ્જનેન યુષ્માન્ મજ્જયામીતિ સત્યં, કિન્તુ મમ પશ્ચાદ્ ય આગચ્છતિ, સ મત્તોપિ મહાન્, અહં તદીયોપાનહૌ વોઢુમપિ નહિ યોગ્યોસ્મિ, સ યુષ્માન્ વહ્નિરૂપે પવિત્ર આત્મનિ સંમજ્જયિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 aparam ahaM manaHparAvarttanasUcakena majjanena yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuSmAn vahnirUpe pavitra Atmani saMmajjayiSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 3:11
29 अन्तरसन्दर्भाः  

svIyaM svIyaM duritam aggIkRtya tasyAM yarddani tEna majjitA babhUvuH|


saEva yOhan prAntarE majjitavAn tathA pApamArjananimittaM manOvyAvarttakamajjanasya kathAnjca pracAritavAn|


santAnAn prati pitRNAM manAMsi dharmmajnjAnaM pratyanAjnjAgrAhiNazca parAvarttayituM, prabhOH paramEzvarasya sEvArtham EkAM sajjitajAtiM vidhAtunjca sa EliyarUpAtmazaktiprAptastasyAgrE gamiSyati|


tadA yOhan sarvvAn vyAjahAra, jalE'haM yuSmAn majjayAmi satyaM kintu yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi tAdRza EkO mattO gurutaraH pumAn Eti, sa yuSmAn vahnirUpE pavitra Atmani majjayiSyati|


sa yarddana ubhayataTapradEzAn samEtya pApamOcanArthaM manaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra pracArayitumArEbhE|


tatO yOhanapi pracAryya sAkSyamidaM dattavAn yO mama pazcAd AgamiSyati sa mattO gurutaraH; yatO matpUrvvaM sa vidyamAna AsIt; yadartham ahaM sAkSyamidam adAM sa ESaH|


yO mama pazcAdAgamiSyati sa mattO gurutaraH, yatO hEtOrmatpUrvvaM sO'varttata yasminnahaM kathAmimAM kathitavAn sa EvAyaM|


yOhan jalE majjitAvAn kintvalpadinamadhyE yUyaM pavitra Atmani majjitA bhaviSyatha|


tadA paula uktavAn itaH paraM ya upasthAsyati tasmin arthata yIzukhrISTE vizvasitavyamityuktvA yOhan manaHparivarttanasUcakEna majjanEna jalE lOkAn amajjayat|


itthaM mArgENa gacchantau jalAzayasya samIpa upasthitau; tadA klIbO'vAdIt pazyAtra sthAnE jalamAstE mama majjanE kA bAdhA?


tadA rathaM sthagitaM karttum AdiSTE philipaklIbau dvau jalam avAruhatAM; tadA philipastam majjayAmAsa|


yatO hEtO ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvvE majjanEnaikEnAtmanaikadEhIkRtAH sarvvE caikAtmabhuktA abhavAma|


sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,


vayam AtmakRtEbhyO dharmmakarmmabhyastannahi kintu tasya kRpAtaH punarjanmarUpENa prakSAlanEna pravitrasyAtmanO nUtanIkaraNEna ca tasmAt paritrANAM prAptAH


hE yuvAnaH, yUyamapi prAcInalOkAnAM vazyA bhavata sarvvE ca sarvvESAM vazIbhUya namratAbharaNEna bhUSitA bhavata, yataH,AtmAbhimAnilOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्