Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 21:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM tESu yirUzAlamnagarasya samIpavErttinO jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgatESu, yIzuH ziSyadvayaM prESayan jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं तेषु यिरूशालम्नगरस्य समीपवेर्त्तिनो जैतुननामकधराधरस्य समीपस्थ्तिं बैत्फगिग्रामम् आगतेषु, यीशुः शिष्यद्वयं प्रेषयन् जगाद,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং তেষু যিৰূশালম্নগৰস্য সমীপৱেৰ্ত্তিনো জৈতুননামকধৰাধৰস্য সমীপস্থ্তিং বৈৎফগিগ্ৰামম্ আগতেষু, যীশুঃ শিষ্যদ্ৱযং প্ৰেষযন্ জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং তেষু যিরূশালম্নগরস্য সমীপৱের্ত্তিনো জৈতুননামকধরাধরস্য সমীপস্থ্তিং বৈৎফগিগ্রামম্ আগতেষু, যীশুঃ শিষ্যদ্ৱযং প্রেষযন্ জগাদ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ တေၐု ယိရူၑာလမ္နဂရသျ သမီပဝေရ္တ္တိနော ဇဲတုနနာမကဓရာဓရသျ သမီပသ္ထ္တိံ ဗဲတ္ဖဂိဂြာမမ် အာဂတေၐု, ယီၑုး ၑိၐျဒွယံ ပြေၐယန် ဇဂါဒ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 અનન્તરં તેષુ યિરૂશાલમ્નગરસ્ય સમીપવેર્ત્તિનો જૈતુનનામકધરાધરસ્ય સમીપસ્થ્તિં બૈત્ફગિગ્રામમ્ આગતેષુ, યીશુઃ શિષ્યદ્વયં પ્રેષયન્ જગાદ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 anantaraM teSu yirUzAlamnagarasya samIpaverttino jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgateSu, yIzuH ziSyadvayaM preSayan jagAda,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 21:1
13 अन्तरसन्दर्भाः  

tadAnIM yIzustau prati pramannaH san tayO rnEtrANi pasparza, tEnaiva tau suvIkSAnjcakrAtE tatpazcAt jagmutuzca|


yuvAM sammukhasthagrAmaM gatvA baddhAM yAM savatsAM garddabhIM haThAt prApsyathaH, tAM mOcayitvA madantikam AnayataM|


anantaraM tasmin jaitunaparvvatOpari samupaviSTE ziSyAstasya samIpamAgatya guptaM papracchuH, EtA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu|


pazcAt tE gItamEkaM saMgIya jaitunAkhyagiriM gatavantaH|


atha yasmin kAlE jaitungirau mandirasya sammukhE sa samupaviSTastasmin kAlE pitarO yAkUb yOhan AndriyazcaitE taM rahasi papracchuH,


tadanantaraM tE gItamEkaM saMgIya bahi rjaitunaM zikhariNaM yayuH


aparanjca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat|


atha sa tasmAdvahi rgatvA svAcArAnusArENa jaitunanAmAdriM jagAma ziSyAzca tatpazcAd yayuH|


tataH paraM tE jaitunanAmnaH parvvatAd vizrAmavArasya pathaH parimANam arthAt prAyENArddhakrOzaM durasthaM yirUzAlamnagaraM parAvRtyAgacchan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्