Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 10:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 आमयग्रस्तान् स्वस्थान् कुरुत, कुष्ठिनः परिष्कुरुत, मृतलोकान् जीवयत, भूतान् त्याजयत, विना मूल्यं यूयम् अलभध्वं विनैव मूल्यं विश्राणयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 আমযগ্ৰস্তান্ স্ৱস্থান্ কুৰুত, কুষ্ঠিনঃ পৰিষ্কুৰুত, মৃতলোকান্ জীৱযত, ভূতান্ ত্যাজযত, ৱিনা মূল্যং যূযম্ অলভধ্ৱং ৱিনৈৱ মূল্যং ৱিশ্ৰাণযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 আমযগ্রস্তান্ স্ৱস্থান্ কুরুত, কুষ্ঠিনঃ পরিষ্কুরুত, মৃতলোকান্ জীৱযত, ভূতান্ ত্যাজযত, ৱিনা মূল্যং যূযম্ অলভধ্ৱং ৱিনৈৱ মূল্যং ৱিশ্রাণযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အာမယဂြသ္တာန် သွသ္ထာန် ကုရုတ, ကုၐ္ဌိနး ပရိၐ္ကုရုတ, မၖတလောကာန် ဇီဝယတ, ဘူတာန် တျာဇယတ, ဝိနာ မူလျံ ယူယမ် အလဘဓွံ ဝိနဲဝ မူလျံ ဝိၑြာဏယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 આમયગ્રસ્તાન્ સ્વસ્થાન્ કુરુત, કુષ્ઠિનઃ પરિષ્કુરુત, મૃતલોકાન્ જીવયત, ભૂતાન્ ત્યાજયત, વિના મૂલ્યં યૂયમ્ અલભધ્વં વિનૈવ મૂલ્યં વિશ્રાણયત|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalokAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:8
15 अन्तरसन्दर्भाः  

anantaraM yIzu rdvAdazaziSyAn AhUyAmEdhyabhUtAn tyAjayituM sarvvaprakArarOgAn pIPAzca zamayituM tEbhyaH sAmarthyamadAt|


gatvA gatvA svargasya rAjatvaM savidhamabhavat, EtAM kathAM pracArayata|


kintu svESAM kaTibandhESu svarNarUpyatAmrANAM kimapi na gRhlIta|


aparaM taiH sarpESu dhRtESu prANanAzakavastuni pItE ca tESAM kApi kSati rna bhaviSyati; rOgiNAM gAtrESu karArpitE tE'rOgA bhaviSyanti ca|


tannagarasthAn rOgiNaH svasthAn kariSyatha, IzvarIyaM rAjyaM yuSmAkam antikam Agamat kathAmEtAnjca pracArayiSyatha|


tadA pitarO gaditavAn mama nikaTE svarNarUpyAdi kimapi nAsti kintu yadAstE tad dadAmi nAsaratIyasya yIzukhrISTasya nAmnA tvamutthAya gamanAgamanE kuru|


tathA svAsthyakaraNakarmmaNA tava bAhubalaprakAzapUrvvakaM tava sEvakAn nirbhayEna tava vAkyaM pracArayituM tava pavitraputrasya yIzO rnAmnA AzcaryyANyasambhavAni ca karmmANi karttunjcAjnjApaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्