Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 24:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tadA tE taM bhajamAnA mahAnandEna yirUzAlamaM pratyAjagmuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 তদা তে তং ভজমানা মহানন্দেন যিৰূশালমং প্ৰত্যাজগ্মুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 তদা তে তং ভজমানা মহানন্দেন যিরূশালমং প্রত্যাজগ্মুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တဒါ တေ တံ ဘဇမာနာ မဟာနန္ဒေန ယိရူၑာလမံ ပြတျာဇဂ္မုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

52 તદા તે તં ભજમાના મહાનન્દેન યિરૂશાલમં પ્રત્યાજગ્મુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

52 tadA te taM bhajamAnA mahAnandena yirUzAlamaM pratyAjagmuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:52
11 अन्तरसन्दर्भाः  

tatra taM saMvIkSya praNEmuH, kintu kEcit sandigdhavantaH|


yuSmAkaM kalyANaM bhUyAt, tatastA Agatya tatpAdayOH patitvA praNEmuH|


AziSaM vadannEva ca tEbhyaH pRthag bhUtvA svargAya nItO'bhavat|


tatO nirantaraM mandirE tiSThanta Izvarasya prazaMsAM dhanyavAdanjca karttam ArEbhirE| iti||


ahaM gatvA punarapi yuSmAkaM samIpam AgamiSyAmi mayOktaM vAkyamidaM yUyam azrauSTa; yadi mayyaprESyadhvaM tarhyahaM pituH samIpaM gacchAmi mamAsyAM kathAyAM yUyam ahlAdiSyadhvaM yatO mama pitA mattOpi mahAn|


tathA yUyamapi sAmprataM zOkAkulA bhavatha kintu punarapi yuSmabhyaM darzanaM dAsyAmi tEna yuSmAkam antaHkaraNAni sAnandAni bhaviSyanti, yuSmAkaM tam Anandanjca kOpi harttuM na zakSyati|


tathApyahaM yathArthaM kathayAmi mama gamanaM yuSmAkaM hitArthamEva, yatO hEtO rgamanE na kRtE sahAyO yuSmAkaM samIpaM nAgamiSyati kintu yadi gacchAmi tarhi yuSmAkaM samIpE taM prESayiSyAmi|


tataH paraM tE jaitunanAmnaH parvvatAd vizrAmavArasya pathaH parimANam arthAt prAyENArddhakrOzaM durasthaM yirUzAlamnagaraM parAvRtyAgacchan|


yUyaM taM khrISTam adRSTvApi tasmin prIyadhvE sAmprataM taM na pazyantO'pi tasmin vizvasantO 'nirvvacanIyEna prabhAvayuktEna cAnandEna praphullA bhavatha,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्